संगणकं (कम्‍प्‍यूटर) किम् ?

 

आधुनिके संसारे संगणकं किम् इत्येतस्मिन् विषये परिचयस्य आवष्यकता एव न । प्रायषः सर्वेषु गृहेषु सम्प्रति संगणकयन्त्रं प्राप्यते एव । ग्रामीणक्षेत्रेषु अपि संगणकक्रान्तिः जायमाना अस्ति । प्रायषः प्रत्येकेषु कार्यालयेषु कार्याणि अपि संगणके एव जायमानानि सन्ति । आगच्छन्तु, सम्प्रति अत्र अस्मिन् विषये किंचित चर्चां कुर्मः ।

संगणकम् (कम्प्यूटर) - संगणकम् एकं गणनायन्त्रमस्ति यत् प्रदत्तगणितीयं तार्किकं वा आज्ञां क्रमेण स्वतः परिपालितुं शक्नोति । यान्त्रिकसंगणकानि सदीभ्यः उपस्थिताः आसन् किन्तु अस्माकम् आशयः विंशतिशताब्देः मध्ये विकसितैः, (विद्युतेन संचालितः, आकारे लघुः, क्रियादृष्‍टौ अत्यधिकं समर्थः) संगणकयन्त्रैः अस्ति ।

संगणकस्य विभागाः - संगणकस्य मुख्यतः चत्वारः विभागाः भवन्ति ।

1. निविष्‍टयुक्तिः (इनपुट यूनिट),

2.संसाधनयुक्तिः (कन्ट्रोल यूनिट),

3.निर्गमयुक्तिः (आउटपुट यूनिट) एवं च

4.भंडारणयुक्तिः (इन्टर्नल डेटा स्टोरेज यूनिट) ।

image

 

निविष्‍टयुक्तिः - निविष्‍टयुक्त्यन्तर्गते तानि उपकरणानि आगच्छन्ति येन माध्यमेन निर्देशान्, अंकान् च संगणके प्रेषयन्ति । अस्य मुख्यविभागाः अधोलिखिताः सन्ति ।

  • पिंजपटलम् (कीबोर्ड),
  • मूषकः (माउस),
  • ध्वनिविस्तारकः (माइक्रोफोन),
  • क्रमवीक्षकः (स्कैनर),
  • चित्रकर्षकः (कैमरा),
  • स्पर्शभित्तिः, स्पर्शपटलम् (टच-स्क्रीन, टच-पैड)

imageसंसाधनयुक्तिः, केन्द्रिय प्रक्रमन एकक (सी.पी.यू) - एषा संगणकस्य मूलसंक्रियात्मकइकाई अस्ति यया आगमउपकरणैः पदत्तसांख्यानुरूपं कार्यं कृत्वा तान् निर्गतइकाईं प्रति प्रेषयति ।

 

संसाधनयुक्तेः त्रयः विभागाः भवन्ति:

  • बही अथवा पंजी - सर्वप्रथमं येषां सूचनानां सांख्यानामुपरि वा कार्यं भवति तान् संगणकस्मृतितः बहीमध्ये अंकयति । पृथक-पृथक् प्रक्रियाणां कृते पृथक्-पृथक् बही भवन्ति । आंकिक तर्कश्‍च इकाई इत्ययोः संक्रियायाः अनन्तरं सूचनाः पुनः बहीमध्ये योज्यते एवं च स्मृतिमध्ये प्रतिप्रेष्‍यन्‍ते ।
  • आंकिक एवं तर्क इकाई - एषा इकाई बहीमध्ये संकलितानां सूचनानां निर्देशाणां च अनुसारेण कार्य करोति एवं च परिणामं पुनः उपयुक्ते बहीमध्ये संरक्षयति ।
  • नियन्त्रण इकाई - एषा केन्द्रिय प्रसाधन इकाई इत्यस्य सर्वाः क्रियाः नियन्त्रयति । यथा: स्मृतितः सूचनाः बहीमध्ये गच्छन्ति ततः आंकिक एवं तर्क इकाई मध्ये, ततः बहीमध्ये प्रतिआगच्छन्ति एवं च ततः अपि पुन: स्मृतिमध्ये प्रति आगच्छन्ति, अस्याः प्रक्रियायाः उपरि एषा इकाई एव नियन्त्रणं स्थापयति । इति

भंडारणयुक्तिः - एषा युक्तिः संगणकस्य सूचनाः संकलयति ।

अल्पकालिक भंडारणयुक्तिः - न्यूनसमयस्य कृते सूचनाः संकलयति ।

  • यादृच्छिक अभिगम स्मृतिः (रैंडम एक्सस मेमरी)
  • पाठनस्मृतिः (रीड ओनली मेमरी)

दीर्घकालिक भंडारणयुक्तिः - अधिकसमयस्य कृते सूचनाः संकलयति ।

  1. दृढभंडागारः (हार्ड ड्राइव)
  2. विभाजकभंडागारः (रिमूवेवल ड्राइव)
    • नम्यिका (फ्लापी डिस्क)
    • सान्द्रमुद्रिका (सी.डी.)
    • सांख्यसान्द्रमुद्रिका (डी.वी.डी)
    • चपला स्मृतिः (फ्लैश मेमरी)
      1. यूएसबी चपला भंडागारः/ चपला भंडागारः
      2. चपला स्मृतिपत्रम्
    • नील-प्रकाश-मुद्रिका (व्ल्यू रे डिस्क)

निर्गमयुक्तिः - अस्मिन् तानि सर्वाणि उपकरणानि सन्ति यैः प्रसाधितसूचनाः, ग्रथनानि च मानवउपयोगाय उत्पादरूपेण बहिः आगच्छन्ति । यथा –

  • प्रदर्शकः (मानीटर) - अनेन सर्वाणि ग्रथनानि (फाइल) दृष्यरूपेण प्रकटितानि भवन्ति । अस्य एकमुदाहरणं चित्रभित्तिः (स्क्रीन) इति गण्यते ।
  • मुद्रकः - अनेन ग्रथनानि कर्गदे मुद्रितानि भवन्ति ।
  • वक्ता - अनेन ग्रथनानि श्रव्यरूपेण प्राप्यते उत श्रूयते ।

संगणकस्य विभिन्नानि प्रकाराणि - कार्यक्षमतानुसारं संगणकस्य काश्‍चन श्रेण्यः विभाजिताः सन्ति । एताः अग्रोक्ताः सन्ति ।

  1. सुपर कम्प्यूटर - सर्वाधिकगत्या कार्यं कुर्वन्ति एतानि संगणकानि । अत्याधिकसांख्यिकीं न्यूनतमसमये परिवर्तितु शक्न्तुवन्ति । एतेषां प्रयोगः जटिलकार्येषु भवति यथा - मौसमस्य भविष्‍यवाणी, डाटा माइनिंग, जटिल सिमुलेशन, मिसाइल डिजाइनिंग इत्यादयः । एतेषु बहवः माइक्रोप्रोसेसर (एकं विशिष्‍ट यन्त्रं येन न्यूनसमये एव वृहद् संगणनाकार्यं कर्तुं शक्यम् अस्ति) योजिताः भवन्ति । कांचित् जटिलगणनां सम्पादयितुं अनेकाः प्रोसेसर समानान्तरं कार्यं कुर्वन्ति । एतत् पैरलल प्रोसेसिंग इति उच्यते ।
  2. मेनफ्रेम कम्प्यूटर - सुपरकम्प्यूटरतः कार्ये न्यूनक्षमतायुक्तं तथापि अतिशक्तिशाली भवन्ति एतानि संगणकानि । एतेषु संगणकेषु सहैव 253 जनाः कार्यं कर्तुं शक्नुवन्ति । अमेरिका देशस्य आई.बी.एम कंपनी एतेषां संगणकानां सर्वतो ज्येष्‍ठ निर्माता अस्ति ।
  3. मिनी कम्प्यूटर - मेनफे्रमकम्प्यूटरतः तु न्यूनशक्तिं वहन्ति किन्तु माइक्रोकम्प्यूटरतः अधिकं शक्तिं वहनि्त ।
  4. माइक्रोकम्प्यूटर - सर्वतो लघुकायसंगणकानि भवन्ति एतानि । एतानि एव वैयक्तिकसंगणकानि अपि कथ्यन्ते । अस्य प्रथमसंस्करणं 1981 मध्ये विकसितम् अभवत् ।
    • डेस्कटाप
    • अंककः (लैपटाप)
    • पामटाप
    • टैबलेट

टिप्पणियाँ