प्रमुखा: उपनिषद्ग्रन्‍था:

vedas

  प्रमुखोपनिषत्‍सु यथा पूर्वमेवोक्‍तम् - आचार्यशंकरेण 10 उपनिषदानामुपि भाष्‍यं प्राप्‍यते, अथ च त्रयाणामुपनिषदानाम् उल्‍लेख: तेन आत्‍मन: भाष्‍ये कृतमस्ति ।  एवं विधा एते त्रयोदशग्रन्‍था: एव प्रमुखोपनिषत्‍सु गण्‍यन्‍ते ।  एताषाम् उपनिषदानां नामानि सन्ति - 1. ईशावास्‍योपनिषद्, 2. केनोपनिषद्, 3. कठोपनिषद्, 4. प्रश्‍नोपनिषद्, 5. मुण्‍डकोपनिषद्, 6. माण्‍डूक्‍योपनिषद्, 7. ऐतरेयोपनिषद्, 8. तैत्तिरीयोपनिषद्, 9. छान्‍दोग्‍योपनिषद्, 10. बृहदारण्‍यकोपनिषद् एताषामुपरि शंकराचार्यस्‍य भाष्‍यं प्राप्‍यते ।
11. श्‍वेताश्‍वतरोपनिषद्, 12. कौषीतकिउपनिषद्, 13. मैत्रायणी उपनिषद् एताषां त्रयाणां तेन उल्‍लेख: भाष्‍ये कृत: अस्ति ।
एताषाम् उपनिषदानाम् अतिरिक्‍तमपि काश्‍चन् उपनिषदा: प्रामुख्‍यं भजन्‍ते ।  एतासु 1. महानारायणोपनिषद् (याज्ञिक्‍युपनिषद्), 2. बाष्‍कलमन्‍त्रोपनिषद्, 3. आर्षेयोपनिषद् 4. शौनकोपनिषद् चादय: सन्ति ।
इति ।

टिप्पणियाँ