मुण्‍डकोपनिषद्

अथर्ववेदीय मुण्‍डकोपनिषद् सम्‍पूर्ण त्रिषु मुण्‍डकेषु विभक्‍तमस्ति ।  खण्‍डानां पुन: अवान्‍तरविभाजनं खण्‍डेषु अस्ति ।  एवं विधा सम्‍पूर्णमुण्‍डकोपनिषदे त्रय: मुण्‍डका:, षड् खण्‍डा: च सन्ति । 

स्‍वनामानुरूपेण एव अयं ग्रन्‍थ: मुण्‍डनसम्‍पन्‍नसन्‍यासीनां कृते अस्ति ।  अस्‍यान्‍तर्गते ब्रह्मणा स्‍वज्‍येष्‍ठपुत्राय अथर्वाऋषिकृते ब्रह्मविद्याया: उपदेश: कृत: अस्ति ।  अत्र कर्मकाण्‍डस्‍य हीनता एवं च ब्रह्मज्ञानस्‍य श्रेष्‍ठताया: वर्णनमस्ति ।

द्वैतवादस्‍य प्रधानस्‍तम्‍भभूतं - 'द्वा सुपर्णासयुजा' 3/1/1 मन्‍त्र: अस्‍यैव उपनिषदस्‍य कथनम् ।  'वेदान्‍त' 3/2/6 शब्‍दस्‍य अपि प्रथम: प्रयोग: अस्मिन् एव उपनिषदे प्राप्यते ।

इति ....

टिप्पणियाँ