केनोपनिषद्

vedas

 

अस्‍य उपनिषदस्‍य प्रथममन्‍त्र: 'केनेषितं पतति' इति अस्ति ।  अतएव इयम् उपनिषद: केनोपनिषद् इति नाम्‍ना अभिधीयते ।  अस्‍य उपनिषदस्‍य अपरं नाम 'तवलकारोपनिषद्' इत्‍यपि अस्ति ।

एष: सम्‍पूर्ण ग्रन्‍थ: चतुर्षु खण्‍डेषु विभक्‍त: अस्ति ।  प्रथम खण्‍डे उपास्‍य ब्रह्मन् एवं च निर्गुणब्रह्म मध्‍ये भेद:, द्वितीयखण्‍डे ब्रह्मण: रहस्‍यमयस्‍वरूपस्‍य संकेत:, तृतीये-चतुर्थे च खण्‍डे उमा-हैमवत्‍य: रोचकआख्‍यनमाध्‍यमेन परब्रह्मण: सर्वशक्तिमत्‍ता अथ च देवानाम् अल्‍पश‍क्तिमत्‍ताया: सुन्‍दरनिदर्शनम् अस्ति ।

इति

टिप्पणियाँ