श्रीविष्‍णोरष्‍टाविंशतिनामस्‍तोत्रम्

भगवत: विष्‍णो: एतानि अष्‍टाविंशतिनामानि गीताप्रेसगोरखपुरद्वारा प्रकाशितस्‍य विनयस्‍तोत्राणिपुस्‍तकात् अस्‍माभि: स्‍वीकृतमस्ति ।  तस्‍मै हार्द: धन्‍यवादा: ।
अर्जुन उवाच
किं नु नाम सहस्राणि जपते च पुन: पुन: ।
यानि नामानि दिव्‍यानि तानि चाचक्ष्‍व केशव ।।1
श्री भगवानुवाच
मत्‍स्‍यं कूर्मं वराहं च वामनं च जनार्दनम् ।
गोविन्‍दं पुण्‍डरीकाक्षं माधवं मधुसूदनम् ।।2
पद्मनाभं सहस्राक्ष्‍ां वनमालिं हलायुधम् ।
गोवर्धनं हृषीकेशं वैकुण्‍ठं पुरुषोत्‍तमम् ।।3
विश्‍वरूपं वासुदेवं रामं नारायणं हरिम् ।
दामोदरं श्रीधरं च वेदांगं गरुणध्‍वजम् ।।4
अनन्‍तं कृष्‍णगोपालं जपतो नास्ति पातकम् ।
गवां कोटिप्रदानस्‍य अश्‍वमेधशतस्‍य च ।।5
कन्‍यादानसहस्राणां फलं प्राप्‍नोति मानव: ।
अमायां वा पौर्णमास्‍यामेकादश्‍यां तथैव च ।।6
सन्‍ध्‍याकाले स्‍मरेन्नित्‍यं प्रात:काले तथैव च ।
मध्‍याह्ने च जपन्नित्‍यं सर्वपापै: प्रमुच्‍यते ।।7

इति श्रीकृष्‍णार्जुनसंवादे श्रीविष्‍णोरष्‍टाविंशतिनामस्‍तोत्रं सम्‍पूर्णम् ।

टिप्पणियाँ