प्रात:स्‍मरणम्, श्‍लोका:, स्‍तुतय:


खर्व स्थूलतनुं गजेन्द्रवदनं लम्बोदरं सुन्दरं प्रस्यन्दन्मदगन्धलुब्धमधुपव्यालोलगण्डस्थलम |
दंताघातविदारितारिरूधिरैः सिन्दूरशोभाकरं वन्दे शलसुतासुतं गणपतिं सिद्धिप्रदं कामदम् ||
प्रातर्नमामि चतुराननवन्द्यमानमिच्छानुकूलमखि लं च वरं ददानम् |
तं तुन्दिलं द्विरसनाधिपयज्ञसूत्रं पुत्रं विलासचतुरं शिवयोः शिवाय ||
विघ्नेश्वराय वरदाय सुरप्रियाय लम्बोदराय सकलाय जगद्धिताय |
नागाननाय श्रुतियज्ञविभूषिताय गौरीसुताय गणनाथ नमो नमस्ते ||
द्वारा – श्री अशोककुमारव्‍यास:
परोपकारः कर्त्तव्यः प्राणैरपि धनैरपि ।
परोपकारजं पुण्यं न स्यात् क्रतुशतैरपि ।।
लक्ष्मीशं सृष्टित्रातारं क्षीरसागरशायिनम् ।
वैकुण्ठवासिनं विष्णुं वन्दे सर्वफलप्रदम् ।।
द्वारा - श्री संस्‍कृतसौरभम्

टिप्पणियाँ