पाणिनीय अष्‍टाध्‍यायी


श्रीमद् अष्‍टाध्यायी
प्रथमोऽध्यायः 
प्रथमः पादः
1 वृद्धिरादैच्
2 अदेड्.गुणः
3 इको गुण-वृद्धी
4न धातु-लोप आर्ध-धातुके
5 क्डि.ति च
6 दीधी-वेवीटाम्
7 हलोऽनन्तराः संयोगः
8 मुख-नासिका वचनोऽनुनासिकः
9 तुल्यास्य-प्रयत्नं सवर्णम्
(वार्तिक) ऋ-लृ-वर्णयोर्मिथः सावर्ण्‍यं वाच्यम्
10 नाज्झलौ
11 ईदूदेद् द्विवचनं प्रगृह्यम्
12 अदसो मात्
13 शे
14 निपात् एकजनाड्.
15 ओत्
16 संबुद्धौ षाकल्यस्येतावनार्शे
17 उञः
18 ऊँ
19 ईदूतौ च सप्त्यम्यर्थे ‘इति प्रगृह्यम्’
20 दाधा घ्वदाप्
21 आद्यन्तवदेकस्मिन्
22 तरप्-तमपौ घः
23 बहु-गण-वतु-डति संख्या
24 ष्‍णान्ता षट्
25 डति च
26 क्त-क्तवतू निष्‍ठा
27 सर्वादीनि सर्व-नामानि
28 विभाषा दिक्-समासे बहु-व्रीहौ
29 न बहु-व्रीहौ
30 तृतीया-समो
31 द्वन्द्वे च
32 विभाषा जसि
33 प्रथम-चरम-तयाल्पार्ध-कतिपय-नेमाश्‍च
34 पूर्व-परावर-दक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम्
35 स्वमज्ञाति-धनाख्यायाम्
36 अन्तरं बहिर्योगोपसंव्यानयोः
37 स्वरादि-निपातमव्ययम्
38 तद्धितश्‍चासर्व-विभक्तिः
39 कृन्मेजन्तः
40 क्त्वा-तोसुन्-कसुनः
41 अव्ययीभावश्‍च
42 शि सर्वनामस्थानम्
43 सुडनपुंसकस्य
44 न वेति विभाषा
45 इग्यणः सम्प्रसारणम्
46 आद्यन्तौ टकितौ
47 मिदचोऽन्त्यात्परः
48 एच इग्घ्रस्वादेशे
49 षष्‍ठी स्थानेयोगा
50 स्थानेऽन्तरतमः
51 उरणरपरः
52 अलोऽन्त्यस्य
53 डि.च्च
54 आदेः परस्य
55 अनेकाल्-शित्-सर्वस्य
56 स्थानिवदादेशोऽनल्विधौ
57 अचः परस्मिन् पूर्वविधौ
58 न पदान्त-द्विर्वचन-वरे-यलोप-स्वर-सवर्णानुस्वार-दीर्घ-जश्-चर्विधिषु
59 द्विवचनेऽचि
60 अदर्शनं लोपः
61 प्रत्ययस्य लुक्-श्लु-लुपः
62 प्रत्यय-लोपे प्रत्यय-लक्षणम्
63 न लुमताऽड्.गस्य
64 अचोऽन्त्यादि टि
65 अलोऽन्त्यात्पूर्व उपधा
66 तस्मिन्निति निर्दिष्‍टे पूर्वस्य
67 तस्मादित्युत्तरस्य
68 स्वं रूपं शब्दस्याशब्द-संज्ञा
69 अणुदि सवर्णस्य चाप्रत्ययः
70 तपरस्तत्कालस्य
71 आदिरन्त्येन सहेता
72 येन विधिस्तदन्तस्य
73 वृद्धिर्यस्याचोमादिस्तद् वृद्धम्
(वार्तिक) वा नामधेयस्य वृद्धसंज्ञा वक्तव्या
74 त्यदादीनि च
75 एड्. प्राचां देशे
(वार्तिक) शैषिकेष्विति वक्तव्यम्वृद्धिराद्यन्तवदव्ययीभावः प्रत्ययस्य लुक् पंचदश

इति पाणिनीयसूत्रपाठे प्रथमाध्यायस्य प्रथमः पादः

 

टिप्पणियाँ