असुर्या नाम ते लोका अन्धेन तमसाऽऽवृताः
तांस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः ।।3
अन्वयः - असुर्या नाम लोकाः ते अन्धेन तमसा आवृताः । ये के च आत्महनः जनाः, ते प्रेत्य तान् अभिगच्छन्ति ।
सरलार्थः - असुराणां ये लोकाः सन्ति, ते सर्वे एव अज्ञानस्य, दुःखस्य, क्लेशस्य च महानान्धकारेण आच्छादिताः सन्ति । ये केपि आत्महन्ताजनाः सन्ति ते मरणं प्राप्य तान एव लोकान् बारं बारं प्राप्नुवन्ति ।
ईशावास्योपनिषद् - 3
1 टिप्पणियाँ
असुर्या नाम ते लोका अन्धेन तमसाऽऽवृताः
जवाब देंहटाएंतांस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः ।।3