अनेजदेकं मनसो जवीयो .....

अनेजदेकं मनसो जवीयो नैनद्देवा आप्‍नुवन् पूर्वमर्षत् 
तद्धावतोऽन्‍यानत्‍येति तिष्‍ठत्‍तस्मिन्‍नपो मातरिश्‍वा दधाति ।।4

अन्‍वय: - अनेजत् एकम् मनस: जवीय: ।  पूर्वम् अर्षत् ।  एनत् देवा: न आप्‍नुवन् ।  तत् अन्‍यान् धावत: तिष्‍ठत् अत्‍येति ।  तस्मिन् मातरिश्‍वा अप: दधाति ।

सरलार्थ: - स: (परमेश्‍वर:) अचलम्, एकं, मनत: अपि तीव्रगतियुक्‍तमस्ति ।  स: सर्वेषाम् आदि:, ज्ञानस्‍वरूपं सर्वद्रष्‍टा चास्ति ।  एतं परमेश्‍वरम् इन्‍द्रादया: देवा: अपि प्राप्‍तुं न शक्‍तवन्‍त: ।  स: एकस्मिन् स्‍थाने भूत्‍वा (स्थित्‍वा) एव तीव्रगत्‍या धावत: जनानाम् अतिक्रमणं करोति ।  तेन एव वायु: जलवृष्टिरादिक्रिया: सम्‍पादयितुं शक्‍नोति ।
इति 

टिप्पणियाँ