लकारपरिचय:

   धातुरूपाणि दशलकारेषु विभाजितानि सन्ति, अथवा धातो: सर्वेषु वचनेषु, सर्वेषु पुरुषेसु सर्वेषु कालेषु विभाजनम् आहत्‍य दशलकारेषु एव कृतमस्ति ।  एते लकारा: लादिवर्णात् प्रारभ्‍यन्‍ते अत: लकारा: इति उच्‍यन्‍ते ।  दशलकारा: सन्ति अधोक्‍ता: ।
  1. लट् लकार - वर्तमानकाले ।
  2. लिट् लकार - अनद्यतन-परोक्षभूतकाले ।
  3. लुट् लकार - अनद्यतनभविष्‍यतकाले ।
  4. लृट् लकार - अद्यतनभविष्‍यतकाले ।
  5. लेट् लकार - वेदप्रयोगे ।
  6. लोट् लकार - आज्ञाप्रयोगे ।
  7. लड्. लकार - अनद्यतनभूतकाले ।
  8. लिड्. लकार - विधिनिषेधादिप्रयोग, शुभकामनाशीर्वादवचने ।
  9. लुड्. लकार - अद्यतनभूतकाले ।
  10. लृड्. लकार - हेतुहेतुमद्भावप्रयोगे ।
 लट् वर्तमाने लेट् वेदे भूते लुड्. लड्. लिटस्‍तथा ।
विध्‍याशिषोर्लिड्. लोटौ च लुट् लृट् लृड्. च भविष्‍यति ।।
इति

टिप्पणियाँ

एक टिप्पणी भेजें