धातु: किम् इति ?

-->
    धातुरूपं किमस्ति इति ज्ञातुं पूर्वम् का धातु: इति एतत् ज्ञायेत् । धातुविषये महर्षिपाणिनि: अष्‍टाध्‍यायीग्रन्‍थे वदति - भूवादयोधातव: ।  भू, एध आदीनां (क्रियावाचीवर्णसमुदायानां) धातुसंज्ञा भवति ।  धातुभि: सह तिड. आदिप्रत्‍यया: युञ्ज्यन्‍ते ।  एते तिड. प्रत्यया: अधोक्‍ता: सन्ति ।

परस्‍मैपदिधातूनां कृते - 
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: तिप्, तस्, झि,
मध्‍यमपुरुष: सिप् थस् थ
उत्‍तमपुरुष: मिप् वस् मस्

आत्‍मनेपदिधातूनां कृते - 
एकवचनम् द्विवचनम् बहुवचनम्

प्रथमपुरुष: त, अताम्, झ
मध्‍यमपुरुष: थास्, आथाम्, ध्‍वम्
उत्‍तमपुरुष: इट्, वहि, महिड्.

एतै: सहयोगै: सर्वेषु कालेषु (लकारेषु) सर्वेषु पुरुषेसु, सर्वेषु वचनेषु च धातुरूपाणि निर्माप्‍यते ।

टिप्पणियाँ