धातुरूपप्रकरणम्

मित्राणि अद्य आरभ्‍य संस्‍कृ‍तजगति धातुरूपप्रकरणं प्रकाशयिष्‍यते । भवन्‍त: येषां धातूनां धातुरूपं परिचयं वा प्राप्‍तुमिच्‍छन्ति कृपया अत्र टिप्‍पणीमंजूषायाम् अथवा अस्‍मान् ईमेल माध्‍यमेन लेखितुं शक्‍नुवन्ति । वयं भवतां समस्‍यासमाधानं कर्तुं कृतसंकल्‍पा: स्‍म: । पुनश्‍च ये बान्‍धवा: धातुरूपाणां विशिष्टज्ञानम् अवधारयन्ति एवं च जनेभ्‍य: स्‍वज्ञानलाभं प्रददातुमिच्‍छन्ति ते अपि कृपया स्‍वलेखान् लिखित्‍वा अस्‍मान् प्रेषितुं शक्‍नुवन्ति । अस्‍माकं ईसंकेत: pramukh@sanskritjagat.com अस्ति । अत्र प्रेषिता: भवन्‍त: लेखा: संस्‍कृतजगति प्रकाशयिष्‍यन्‍ते । भवतां हार्द: धन्‍यवाद:

टिप्पणियाँ

  1. कृपया विधिलिङा(विधिलिङ्) कृतान् धातुरूप‌ान् उत्तमरूपेन प्रकाशयतु। यतः अस्य विधिलिङः प्रत्ययाः अतीव जटिलमिव प्रतिभ‌ाति। यथा सः गच्छेत्(उसको ज‌ाना चाहिये,उसको जाना है,वह जा सकता है,वह जाता होगा,वह जाता हो,वह जात‌ा)। एवं विधिलिङा विविधाः अर्थाः बोध्यन्ते। एतदर्थं पूर्ववर्गाणाम् इव हिन्दी-भ‌ाषया सह प्रकाशयेत् भवान्,येन वयम् सम्यक्रूपेण विधिलिङ् ज्ञातुं शक्ष्यामः।

    जवाब देंहटाएं

एक टिप्पणी भेजें