लोट् लकारस्‍य प्रयोग:

विधिनिमन्‍त्रणामन्‍त्रणाधीष्‍टसंप्रश्‍नप्रार्थनेषु लिड्. ।3।3।161।
लोट् च ।3।3।162।
आशिषि लिड्. लोटौ ।3।3।273।

(विध्‍यादिषु अर्थेषु धातोर्लोट् स्‍यात् । सि. कौ.)
अनुमति, निमन्‍त्रण, आमन्‍त्रण, अनुरोध,‍ जिज्ञासा, सामर्थ्‍य च अर्थे लोट् लकारस्‍य प्रयोग: भवति ।  यथा -

अनुमति अर्थे - 
अद्य भवान् अत्र आगच्‍छतु ।
(आज आप यहाँ आइये) ।

निमन्‍त्रण अर्थे - 
अद्य भवान् इह भुड्.ताम् ।
(आज आप यहाँ भोजन कीजिये) ।

आमन्‍त्रण अर्थे - 
वने स्मिन् यथेच्‍छं वस ।
(इस वन में इच्‍छानुसार रह सकते हो) । 

मास्‍म अस्‍या: विपद: रक्षतु भवान् । 
(आप इस विपत्ति से मेरी रक्षा कीजिये) ।

जहि शत्रुं महाबाहो कामरूपं दुरासदम् । 
(हे महाबाहो, इच्‍छारूपी शत्रु का नाश कीजिये) । 

त्‍यज दुर्जनसंसर्गं भज साधुसमागमम् । 
(दुष्‍टों की संगति छोडिये, सज्‍जनों का साथ कीजिये) । 

भद्र, अनुजानीहि, पिंगलकसमीपं गच्‍छामि ।
(मित्र, आज्ञा दीजिये, मैं पिंगलक के पास जाता हूँ) ।

इति

टिप्पणियाँ