लुड्. लकारस्‍य प्रयोग: ।

(क) - आसन्‍नभूतकाले (या क्रिया अद्यैव अभवत् तस्‍य कृते) लुड्. लकारस्‍य प्रयोग: भवति ।  यथा - 

इदमच्‍छोदं सर: स्‍नातुम् अभ्‍यागमम् ।
(मैं इस अच्‍छोद सरोवर में स्‍नान करने के लिये आई) ।

सुरथो नाम राजाभूत् समस्‍ते क्षितिमण्‍डले ।
(समस्‍त पृथ्‍वी में सुरथ नामक एक राजा हुआ) ।

(ख) - माड्. मास्‍म च शब्‍दाभ्‍यां योगे त्रिषु अपि कालेषु लुड्. लकारस्‍य प्रयोग: भवति ।  यथा -

क्‍लैव्‍यं मास्‍म गम: पार्थ ।
(हे अर्जुन निराश मत हो) ।
मास्‍म प्रतीपं गम: ।
(विपरीत मत हो जाना) ।
प्रिये, मा भैषी: ।
(प्रिये, डरो मत) ।

इति 

टिप्पणियाँ