लिट् (परोक्ष भूत) लकारस्‍य प्रयोग:

  परोक्षभूतकालस्‍य कृते लिट् लकारस्‍य प्रयोग: भवति ।  परोक्ष भूत इत्‍युक्‍ते भूतकालस्‍य सा घटना या अस्‍माकम् इन्द्रियाभि: द्रष्‍टुं शक्‍य: नास्ति, अर्थात् यदस्‍माकं सम्‍मुखे नाभवत् ।  यथा -

शैलाधिराजतनया न ययौ न तस्‍थौ ।
(पार्वती न आगे जा सकीं न ठहर ही सकीं) ।
जहार लज्‍जां भरतस्‍य मातु: ।
(राम ने भरत की माता की लाज रखी) ।
छिन्‍नमूल इव पपात । 
(वह कटी हुई जड वाले पेड के समान गिर गया) ।

इति

टिप्पणियाँ