भज् (सेवा करना) – आत्मनेपदी – उभयपदी

लट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: भजते भजेते भजन्ते
मध्‍यमपुरुष: भजसे भजेसे भजध्वे
उत्‍तमपुरुष: भजे भजावहे भजमहे


लृट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: भक्ष्यते भक्ष्येते भक्ष्यन्ते
मध्‍यमपुरुष: भक्ष्यसे भक्ष्येथे भक्ष्यध्वे
उत्‍तमपुरुष: भक्ष्ये भक्ष्यावहे भक्ष्यामहे

लड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अभजत अभजेताम् अभजन्त
मध्‍यमपुरुष: अभजथाः अभजेथाम् अभजध्वम्
उत्‍तमपुरुष: अभजे अभजावहि अभजामहि

लोट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: भजताम् भजेताम् भजन्ताम्
मध्‍यमपुरुष: भजस्व भजेथाम् भजध्वम्
उत्‍तमपुरुष: भजै भजावहै भजामहै

विधिलिड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: भजेत भजेयाताम् भजेरन्
मध्‍यमपुरुष: भजेथाः भजेयाथाम् भजेध्वम्
उत्‍तमपुरुष: भजेय भजेवहि भजेमहि

आशीर्लिड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: भक्षीष्ट भक्षीयास्ताम् भक्षीरन्
मध्‍यमपुरुष: भक्षीष्ठाः भक्षीयास्थाम् भक्षीध्वम्
उत्‍तमपुरुष: भक्षीय भक्षीवहि भक्षीमहि

लिट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: भेजे भेजाते भेजिरे
मध्‍यमपुरुष: भेजिषे भेजाथे भेजिध्वे
उत्‍तमपुरुष: भेजे भेजिवहे भेजिमहे

लुट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: भक्ता भक्तारौ भक्तारः
मध्‍यमपुरुष: भक्तासे भक्तासाथे भक्ताध्वे
उत्‍तमपुरुष: भक्ताहे भक्तास्वहे भक्तास्महे

लुड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अभक्त अभक्षाताम् अभक्षत
मध्‍यमपुरुष: अभक्थाः अभक्षाथाम् अभग्ध्वम्
उत्‍तमपुरुष: अभक्षि अभक्ष्वहि अभक्ष्महि

लृड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अभक्ष्यत् अभक्ष्येताम् अभक्ष्यन्त
मध्‍यमपुरुष: अभक्ष्यथाः अभक्ष्येथाम् अभक्ष्यध्वम्
उत्‍तमपुरुष: अभक्षे अभक्ष्यावहि अभक्ष्यामहि

इति

टिप्पणियाँ