भृ (भरना‚ पालना–पोसना) – परस्मैपदी – उभयपदी

लट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: भरति भरतः भरन्ति
मध्‍यमपुरुष: भरसि भरथः भरथ
उत्‍तमपुरुष: भरामि भरावः भरामः

लृट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: भरिष्यति भरिष्यतः भरिष्यन्ति
मध्‍यमपुरुष: भरिष्यसि भरिष्यथः भरिष्यथ
उत्‍तमपुरुष: भरिष्यामि भरिष्यावः भरिष्यामः

लड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अभरत् अभरताम् अभरन्
मध्‍यमपुरुष: अभरः अभरतम् अभरत
उत्‍तमपुरुष: अभरम् अभराव अभराम

लोट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: भरतु भरताम् भरन्तु
मध्‍यमपुरुष: भर भरतम् भरत
उत्‍तमपुरुष: भरानि भराव भराम

विधिलिड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: भरेत् भरेताम् भरेयुः
मध्‍यमपुरुष: भरेः भरेतम् भरेत
उत्‍तमपुरुष: भरेयम् भरेव भरेम

आशीर्लिड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: भ्रियात् भ्रियास्ताम् भ्रियासुः
मध्‍यमपुरुष: भ्रियाः भ्रियास्तम् भ्रियास्त
उत्‍तमपुरुष: भ्रियासम् भ्रियास्व भ्रियास्म

लिट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: बभार बभ्रतुः बभ्रुः
मध्‍यमपुरुष: बभर्थ बभ्रथुः बभ्र
उत्‍तमपुरुष: बभार‚बभर बभृव बभृम

लुट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: भर्ता भर्तारौ भर्तारः
मध्‍यमपुरुष: भर्तासि भर्तास्थः भर्तास्थ
उत्‍तमपुरुष: भर्तास्मि भर्तास्वः भर्तास्मः

लुड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अभार्षीत् अभार्ष्टाम् अभार्षुः
मध्‍यमपुरुष: अभार्षीः अभार्ष्टम् अभार्ष्ट
उत्‍तमपुरुष: अभार्षम् अभार्ष्व अभार्ष्म

लृड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अभरिष्यत् अभरिष्यताम् अभरिष्यन्
मध्‍यमपुरुष: अभरिष्यः अभरिष्यतम् अभरिष्यत
उत्‍तमपुरुष: अभरिष्यम् अभरिष्याव अभरिष्याम

इति

टिप्पणियाँ