भाष् (बोलना) – आत्मनेपदी

लट् लकार:
  एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: भाषते भाषेते भाषन्ते
मध्‍यमपुरुष: भाषसे भाषेथे भाषध्वे
उत्‍तमपुरुष: भाषे भाषावहे भाषामहे
 
लृट् लकार:
  एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: भाषिष्यते भाषिष्येते भाषिष्यन्ते
मध्‍यमपुरुष: भाषिष्ये भाषिष्येथे भाषिष्यध्वे
उत्‍तमपुरुष: भाषिष्ये भाषिष्यावहे भाषिष्यामहे

लड्. लकार:
  एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अभाषत अभाषेताम् अभाषन्त
मध्‍यमपुरुष: अभाषथाः अभाषेथाम् अभाषध्वम्
उत्‍तमपुरुष: अभाषे अभाषावहि अभाषामहि

लोट् लकार:
  एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: भाषताम् भाषेताम् भाषन्ताम्
मध्‍यमपुरुष: भाषस्व भाषेथाम् भाषध्वम्
उत्‍तमपुरुष: भाषै भाषावहै भाषामहै

विधिलिड्. लकार:
  एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: भाषेत भाषेयाताम् भाषेरन्
मध्‍यमपुरुष: भाषेथाः भाषेयाथाम् भाषेध्वम्
उत्‍तमपुरुष: भाषेय भाषेवहि भाषेमहि

आशीर्लिड्. लकार:
  एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: भाषिषीष्ट भाषिषीयास्ताम् भाषिषीरन्
मध्‍यमपुरुष: भाषिषीष्ठाः भाषिषीयास्थाम् भाषिषीध्वम्
उत्‍तमपुरुष: भाषिषीय भाषिषीवहि भाषिषीमहि

लिट् लकार:
  एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: बभाषे बभाषाते बभाषिरे
मध्‍यमपुरुष: बभाषिषे बभाषाथे बभाषिध्वे
उत्‍तमपुरुष: बभाषे बभाषिवहे बभाषिमहे

लुट् लकार:
  एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: भाषिता भाषितारौ भाषितारः
मध्‍यमपुरुष: भाषितासे भाषितासाथे भाषिताध्वे
उत्‍तमपुरुष: भाषिताहे भाषितास्वहे भाषितास्महे

लुड्. लकार:
  एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अभाषिष्ट अभाषिषाताम् अभाषिषत
मध्‍यमपुरुष: अभाषिष्ठाः अभाषिषाथाम् अभाषिध्वम्
उत्‍तमपुरुष: अभाषिषि अभाषिष्वहि अभाषिष्महि

लृड्. लकार:
  एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अभाषिष्यत अभाषिष्येताम् अभाषिष्यन्त
मध्‍यमपुरुष: अभाषिष्यथाः अभाषिष्येथाम् अभाषिष्यध्वम्
उत्‍तमपुरुष: अभाषिष्ये अभाषिष्यावहि अभाषिष्यामहि

इति

टिप्पणियाँ