भू (होना) धातु: - परस्‍मैपदी


     अत्र धातो: रूपाणि अकारादिक्रमे एव दास्‍यन्‍ते ।  किन्‍तु भ्‍वादिगणस्‍य प्रथमा धातु: अस्ति भू धातुरिति यस्‍या: नाम्‍ना एव अस्‍य गणस्‍य नाम भ्‍वादिगण: इति अस्ति ।  अतएव अस्‍या: धातो: रूपाणि पूर्वमेव प्रकाश्‍यते अत्र ।  अग्रे अकारादिक्रमे एव संचालयिष्‍यते ।

लट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: भवति भवत: भवन्ति
मध्‍यमपुरुष: भवसि भवथ: भवथ
उत्‍तमपुरुष: भवामि भवाव: भवाम:

लृट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: भविष्‍यति भविष्‍यत: भविष्‍यन्ति
मध्‍यमपुरुष: भविष्‍यसि भविष्‍यथ: भविष्‍यथ
उत्‍तमपुरुष: भविष्‍यामि भविष्‍याव: भविष्‍याम:

लड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अभवत् अभवताम् अभवन्
मध्‍यमपुरुष: अभव: अभवतम् अभवत
उत्‍तमपुरुष: अभवम् अभवाव अभवाम

लोट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: भवतु भवताम् भवन्‍तु
मध्‍यमपुरुष: भव भवतम् भवत
उत्‍तमपुरुष: भवानि भवाव भवाम

विधिलिड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: भवेत् भवेताम् भवेयु:
मध्‍यमपुरुष: भवे: भवेतम् भवेत
उत्‍तमपुरुष: भवेयम् भवेव भवेम

आशीर्लिड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: भूयात् भूयास्‍ताम् भूयासु:
मध्‍यमपुरुष: भूया: भूयास्‍तम् भूयास्‍त
उत्‍तमपुरुष: भूयासम् भूयास्‍व भूयास्‍म

लिट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: बभूव बभूवतु: बभूवु:
मध्‍यमपुरुष: बभूविथ बभूवथु: बभूव
उत्‍तमपुरुष: बभूव बभूवि‍व बभूविम

लुट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: भविता भवितारौ भवितार:
मध्‍यमपुरुष: भवितासि भवितास्‍थ: भवितास्‍थ
उत्‍तमपुरुष: भवितास्मि भवितास्‍व: भवितास्‍म:

लुड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अभूत् अभूताम् अभूवन्
मध्‍यमपुरुष: अभू: अभूतम् अभूत
उत्‍तमपुरुष: अभूवम् अभूव अभूम

लृड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अभविष्‍यत् अभविष्‍यताम् अभविष्‍यन्
मध्‍यमपुरुष: अभविष्‍य: अभविष्‍यतम् अभविष्‍यत
उत्‍तमपुरुष: अभविष्‍यम् अभविष्‍याव अभविष्‍याम

       इति

टिप्पणियाँ

एक टिप्पणी भेजें