कम्‍प् (काँपना) धातु: - आत्‍मनेपदी


लट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: कम्‍पते कम्‍पेते कम्‍पन्‍ते
मध्‍यमपुरुष: कम्‍पसे कम्‍पेथे कम्‍पध्‍वे
उत्‍तमपुरुष: कम्‍पे कम्‍पावहे कम्‍पामहे

लृट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: कम्पिष्‍यते कम्‍पिष्‍येते कम्‍पिष्‍यन्‍ते
मध्‍यमपुरुष: कम्पिष्‍यसे कम्पिष्‍येथे कम्पिष्‍यध्‍वे
उत्‍तमपुरुष: कम्पिष्‍ये कम्पिष्‍यावहे कम्पिष्‍यामहे

लड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अकम्‍पत् अकम्‍पेताम् अकम्‍पन्‍त
मध्‍यमपुरुष: अकम्‍पथा: अकम्‍पेथाम् अकम्‍पध्‍वम्
उत्‍तमपुरुष: अकम्‍पे अकम्‍पावहि अकम्‍पामहि

लोट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: कम्‍पताम् कम्‍पेताम् कम्‍पन्‍ताम्
मध्‍यमपुरुष: कम्‍पस्‍व कम्‍पेथाम् कम्‍पध्‍वम्
उत्‍तमपुरुष: कम्‍पै कम्‍पावहै कम्‍पामहै

विधिलिड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: कम्‍पेत् कम्‍पेयाताम् कम्‍पेरन्
मध्‍यमपुरुष: कम्‍पेथा: कम्‍पेयाथाम् कम्‍पेध्‍वम्
उत्‍तमपुरुष: कम्‍पेय कम्‍पेवहि कम्‍पेमहि

आशीर्लिड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: कम्पिषीष्‍ठ कम्पिषीयास्‍ताम् कम्पिषीरन्
मध्‍यमपुरुष: कम्पिषीष्‍ठा: कम्पिषीयास्‍थाम् कम्पिषीध्‍वम्
उत्‍तमपुरुष: कम्पिषीय कम्पिषीवहि कम्पिषीमहि

लिट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: चकम्‍पे चकम्‍पाते चकम्पिरे
मध्‍यमपुरुष: चकम्पिषे चकम्‍पाथे चकम्पिध्‍वे
उत्‍तमपुरुष: चकम्‍पे चकम्पिवहे चकम्पिमहे

लुट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: कम्पिता कम्पितारौ कम्पितार:
मध्‍यमपुरुष: कम्पितासे कम्पितासाथे कम्पिताध्‍वे
उत्‍तमपुरुष: कम्पिताहे कम्पितास्‍वहे कम्पितास्‍महे

लुड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अकम्पिष्‍ट अकम्पिषाताम् अ‍कम्पिषत
मध्‍यमपुरुष: अकम्पि ष्‍ठा: अकम्पिषाथाम् अकम्पिध्‍वम्
उत्‍तमपुरुष: अकम्पिषि अकम्पिष्‍वहि अकम्पिष्‍महि

लृड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अकम्पिष्‍यत अकम्पिष्‍येताम् अकम्पिष्‍यन्‍त
मध्‍यमपुरुष: अकम्पिष्‍यथा: अकम्पिष्‍येथाम् अकम्पिध्‍वम्
उत्‍तमपुरुष: अकम्पिष्‍ये अकम्पिष्‍यावहि अकम्पिष्‍यामहि

इति

टिप्पणियाँ