दृश् (पश्य्) (देखना) धातुः – परस्मैपदी


लट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: पश्यति पश्यतः पश्यन्ति
मध्‍यमपुरुष: पश्यसि पश्यथः पश्यथ
उत्‍तमपुरुष: पश्यामि पश्यावः पश्यामः


लृट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: द्रक्ष्यति द्रक्ष्यतः द्रक्ष्यन्ति
मध्‍यमपुरुष: द्रक्ष्यसि द्रक्ष्यथः द्रक्ष्यथ
उत्‍तमपुरुष: द्रक्ष्यामि द्रक्ष्यावः द्रक्ष्यामः

लड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अपश्यत् अपश्यताम् अपश्यन्
मध्‍यमपुरुष: अपश्यः अपश्यतम् अपश्यत
उत्‍तमपुरुष: अपश्यम् अपश्याव अपश्याम

लोट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: पश्यतु पश्यताम् पश्यन्तु
मध्‍यमपुरुष: पश्य पश्यतम् पश्यत
उत्‍तमपुरुष: पश्यानि पश्याव पश्याम

विधिलिड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: पश्येत् पश्येताम् पश्येयुः
मध्‍यमपुरुष: पश्येः पश्येतम् पश्येत
उत्‍तमपुरुष: पश्येयम् पश्येव पश्येम

आशीर्लिड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: दृश्यात् दृश्यास्ताम् दृश्यासुः
मध्‍यमपुरुष: दृश्याः दृश्यास्तम् दृश्यास्त
उत्‍तमपुरुष: दृश्यासम् दृश्यास्व दृश्यास्म

लिट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: ददर्श ददृशतुः ददृशुः
मध्‍यमपुरुष: ददर्शिथ ददृशथुः ददृश
उत्‍तमपुरुष: ददर्श ददृशिव ददृशिम

लुट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: द्रष्टा द्रष्टारौ द्रष्टारः
मध्‍यमपुरुष: द्रष्टासि द्रष्टास्थः द्रष्टास्थ
उत्‍तमपुरुष: द्रष्टास्मि द्रष्टास्वः द्रष्टास्मः

लुड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अद्राक्षीत् अद्राष्टाम् अद्राक्षुः
मध्‍यमपुरुष: अद्राक्षीः अद्राष्टम् अद्राष्ट
उत्‍तमपुरुष: अद्राक्षम् अद्राक्ष्व अद्राक्ष्म

लृड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अद्रक्ष्यत् अद्रक्ष्यताम् अद्रक्ष्यन्
मध्‍यमपुरुष: अद्रक्ष्यः अद्रक्ष्यतम् अद्रक्ष्यत
उत्‍तमपुरुष: अद्रक्ष्यम् अद्रक्ष्याव अद्रक्ष्याम

इति

टिप्पणियाँ

  1. The article is very useful and came handy for my daughter's holiday home homework. Thanks!

    जवाब देंहटाएं
  2. ಬಿಲ್ಕುಲ್ ಭಿ ಆಚ ನಹೀ ಲಗ ಮೆರೆಕೋ ಎಕ್ಡುಂ ಬಕ್ವಾಸ್

    जवाब देंहटाएं
  3. wow ... very nice site to learn Sanskrit. Very useful for 5th to 10th students.

    जवाब देंहटाएं
  4. 'Dekhna' ke liye Ek To पश्य और दृश् Bhi hain. Konsa kab use karna hai ?

    जवाब देंहटाएं
  5. बहुत अचा साइट है
    नमस्कार


    वैरी गुड साइट
    थैंक्स

    जवाब देंहटाएं
  6. बहुत ही धन्यवाद! क्या आप लेट् लकार जो वेदों में प्रयुक्त होता है उसके बारे में कुछ बताएंगे।

    जवाब देंहटाएं

एक टिप्पणी भेजें