नम् (नमस्कार करना‚ झुकना) – परस्मैपदी


लट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: नमति नमतः नमन्ति
मध्‍यमपुरुष: नमसि नमथ: नमथ
उत्‍तमपुरुष: नमामि नमावः नमामः


लृट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: नंस्यति नंस्यतः नंस्यन्ति
मध्‍यमपुरुष: नंस्यसि नंस्यथ: नंस्यथ
उत्‍तमपुरुष: नंस्यामि नंस्यावः नंस्यामः

लड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अनमत् अनमताम् अनमन्
मध्‍यमपुरुष: अनमः अनमतम् अनमत
उत्‍तमपुरुष: अनमम् अनमाव अनमाम

लोट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: नमतु नमताम् नमन्तु
मध्‍यमपुरुष: नम नमतम् नमत
उत्‍तमपुरुष: नमानि नमाव नमाम

विधिलिड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: नमेत् नमेताम् नमेयुः
मध्‍यमपुरुष: नमेः नमेतम् नमेत्
उत्‍तमपुरुष: नमेयम् नमेव नमेम

आशीर्लिड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: नम्यात् नम्यास्ताम् नम्यासुः
मध्‍यमपुरुष: नम्याः नम्यास्तम् नम्यास्त
उत्‍तमपुरुष: नम्यासम् नम्यास्व नम्यास्म

लिट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: ननाम नेमतुः नेमुः
मध्‍यमपुरुष: नेमिथ‚ननन्थ नेमथुः नेम
उत्‍तमपुरुष: ननाम‚ननम नेमिव नेमिम

लुट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: नन्ता नन्तारौ नन्तारः
मध्‍यमपुरुष: नन्तासि नन्तास्थः नन्तास्थ
उत्‍तमपुरुष: नन्तास्मि नन्तास्वः नन्तास्मः

लुड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अनंसीत् अनंसिष्टाम् अनंसिषुः
मध्‍यमपुरुष: अनंसीः अनंसिष्टम् अनंसिष्ट
उत्‍तमपुरुष: अनंसिषम् अनंसिष्व अनंसिष्म

लृड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अनंस्यत् अनंस्यताम् अनंस्यन्
मध्‍यमपुरुष: अनंस्यः अनंस्यतम् अनंस्यत
उत्‍तमपुरुष: अनंस्यम् अनंस्याव अनंस्याम

इति

टिप्पणियाँ