नी (ले जाना) – परस्मैपदी – उभयपदी


लट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: नयति नयतः नयन्ति
मध्‍यमपुरुष: नयसि नयथः नयथ
उत्‍तमपुरुष: नयामि नयावः नयामः


लृट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: नेष्यति नेष्यतः नेष्यन्ति
मध्‍यमपुरुष: नेष्यसि नेष्यथः नेष्यथ
उत्‍तमपुरुष: नेष्यामि नेष्यावः नेष्यामः

लड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अनयत् अनयताम् अनयन्
मध्‍यमपुरुष: अनयः अनयतम् अनयत
उत्‍तमपुरुष: अनयम् अनयाव अनयाम

लोट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: नयतु नयताम् नयन्तु
मध्‍यमपुरुष: नय नयतम् नयत
उत्‍तमपुरुष: नयानि नयाव नयाम

विधिलिड्。 लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: नयेत् नयेताम् नयेयुः
मध्‍यमपुरुष: नयेः नयेतम् नयेत
उत्‍तमपुरुष: नयेयम् नयेव नयेम

आशीर्लिड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: नीयात् नीयास्ताम् नीयासुः
मध्‍यमपुरुष: नीयाः नीयास्तम् नीयास्त
उत्‍तमपुरुष: नीयासम् नीयास्व नीयास्म

लिट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: निनाय निन्यतुः निन्युः
मध्‍यमपुरुष: निनयिथ‚निनेथ निन्यथुः निन्य
उत्‍तमपुरुष: निनाय‚निनय निन्यिव निन्यिम

लुट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: नेता नेतारौ नेतारः
मध्‍यमपुरुष: नेतासि नेतास्थः नेतास्थ
उत्‍तमपुरुष: नेतास्मि नेतास्वः नेतास्मः

लुड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अनैषीत् अनैष्टाम् अनैषुः
मध्‍यमपुरुष: अनैषीः अनैष्टम् अनैष्ट
उत्‍तमपुरुष: अनैषम् अनैष्व अनैष्म

लृड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अनेष्यत् अनेष्यताम् अनेष्यन्
मध्‍यमपुरुष: अनेष्यः अनेष्यतम् अनेष्यत
उत्‍तमपुरुष: अनेष्यम् अनेष्याव अनेष्याम

इति

टिप्पणियाँ