नी (ले जाना) - आत्मनेपदी – उभयपदी

लट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: नयते नयेते नयन्ते
मध्‍यमपुरुष: नयसे नयेथे नयध्वे
उत्‍तमपुरुष: नये नयावहे नयामहे


लृट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: नेष्यते नेष्येते नेष्यन्ते
मध्‍यमपुरुष: नेष्यसे नेष्येथे नेष्यध्वे
उत्‍तमपुरुष: नेष्ये नेष्यावहे नेष्यामहे

लड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अनयत् अनयेताम् अनयन्त
मध्‍यमपुरुष: अनयथाः अनयेथाम् अनयध्वम्
उत्‍तमपुरुष: अनये अनयावहि अनयामहि
लोट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: नयताम् नयेताम् नयन्ताम्
मध्‍यमपुरुष: नयस्व नयेथाम् नयध्वम्
उत्‍तमपुरुष: नयै नयावहै नयामहै

विधिलिड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: नयेत नयेयाताम् नयेरन्
मध्‍यमपुरुष: नयेथाः नयेयाथाम् नयेध्वम्
उत्‍तमपुरुष: नयेय नयेवहि नयेमहि

आशीर्लिड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: नेषीष्ट नेषीयास्ताम् नेषीरन्
मध्‍यमपुरुष: नेषीष्ठाः नेषीयास्थाम् नेषीध्वम्
उत्‍तमपुरुष: नेषीय नेषीवहि नेषीमहि

लिट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: निन्ये निन्याते निन्यिरे
मध्‍यमपुरुष: निन्यिषे निन्याथे निन्यिथे
उत्‍तमपुरुष: निन्ये निन्यावहे निन्यामहे

लुट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: नेता नेतारौ नेतारः
मध्‍यमपुरुष: नेतासे नेतासाथे नेताध्वे
उत्‍तमपुरुष: नेताहे नेतास्वहे नेतास्महे

लुड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अनेत अनेषाताम् अनेषत्
मध्‍यमपुरुष: अनेथाः अनेषाथाम् अनेध्वम्
उत्‍तमपुरुष: अनेषि अनेष्वहि अनेष्महि

लृड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अनेष्यत अधरिष्येताम् अनेष्यन्त
मध्‍यमपुरुष: अनेष्यथाः अधरिष्वेथाम् अनेष्यध्वम्
उत्‍तमपुरुष: अधरिष्ये अधरिष्यावहि अधरिष्यामहि

इति

टिप्पणियाँ