पच् (पकाना) – आत्मनेपदी – उभयपदी


लट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: पचते पचेते पचन्ते
मध्‍यमपुरुष: पचसे पचेसे पचध्वे
उत्‍तमपुरुष: पचे पचावहे पचामहे


लृट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: पचिष्यते पचिष्येते पचिष्यन्ते
मध्‍यमपुरुष: पचिष्यसे पचिष्येथे पचिष्यध्वे
उत्‍तमपुरुष: पचिष्ये पचिष्यावहे पचिष्यमहे

लड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अपचत अपचेताम् अपचन्त
मध्‍यमपुरुष: अपचथाः अपचेथाम् अपचध्वम्
उत्‍तमपुरुष: अपचे अपचावहि अपचामहि

लोट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: पचताम् पचेताम् पचन्ताम्
मध्‍यमपुरुष: पचस्व पचेथाम् पचध्वम्
उत्‍तमपुरुष: पचै पचावहै पचामहै

विधिलिड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: पचेत पचेयाताम् पचेरन्
मध्‍यमपुरुष: पचेथाः पचेयाथाम् पचेध्वम्
उत्‍तमपुरुष: पचेय पचेवहि पचेमहि

आशीर्लिड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: पक्षीष्ट पक्षीयास्ताम् पक्षीरन्
मध्‍यमपुरुष: पक्षीष्ठाः पक्षीयास्थाम् पक्षीध्वम्
उत्‍तमपुरुष: पक्षीय पक्षीवहि पक्षीमहि

लिट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: पेचे पेचाते पेचिरे
मध्‍यमपुरुष: पेचिषे पेचाथे पेचिध्वे
उत्‍तमपुरुष: पेचे पेचिवहे पेचिमहे

लुट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: पक्ता पक्तारौ पक्तारः
मध्‍यमपुरुष: पक्तासे पक्तासाथे पक्तावे
उत्‍तमपुरुष: पक्ताहे पक्तास्वहे पक्तास्महे

लुड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अपक्त अपक्षाताम् अपक्षत
मध्‍यमपुरुष: अपक्थाः अपक्षाथाम् अपक्ध्वम्
उत्‍तमपुरुष: अपक्षि अपक्ष्‍वहि अपक्ष्‍महि

लृड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अपक्ष्‍यत अपक्ष्‍येताम् अपक्ष्‍यन्त
मध्‍यमपुरुष: अपक्ष्‍यथाः अपक्ष्‍येथाम् अपक्ष्‍यध्वम्
उत्‍तमपुरुष: अपक्ष्‍ये अपक्ष्‍यावहि अपक्ष्‍यामहि

इति

टिप्पणियाँ