पच् (पकाना) - परस्मैपदी – उभयपदी

लट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: पचति पचतः पचन्ति
मध्‍यमपुरुष: पचसि पचथः पचथ
उत्‍तमपुरुष: पचामि पचाव पचाम


लृट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: पचिष्यति पचिष्यतः पचिष्यन्ति
मध्‍यमपुरुष: पचिष्यसि पचिष्यथः पचिष्यथ
उत्‍तमपुरुष: पचिष्यामि पचिष्यावः पचिष्यामः

लड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अपचत् अपचताम् अपचन
मध्‍यमपुरुष: अपचः अपचतम् अपचत
उत्‍तमपुरुष: अपचम अपचाव अपचाम

लोट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: पचतु पचताम् पचन्तु
मध्‍यमपुरुष: पच पचतम् पचत
उत्‍तमपुरुष: पचानि पचाव पचाम

विधिलिड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: पचेत् पचेताम् पचेयुः
मध्‍यमपुरुष: पचेः पचेतम् पचेत
उत्‍तमपुरुष: पचेयम् पचेव पचेम

आशीर्लिड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: पच्यात् पच्यास्ताम् पच्यासुः
मध्‍यमपुरुष: पच्याः पच्यास्तम् पच्यास्त
उत्‍तमपुरुष: पच्यासम् पच्यास्व पच्यास्म

लिट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: पपाच पेचतुः पेचुः
मध्‍यमपुरुष: पेचिथ,पपक्थ पेचथुः पेच
उत्‍तमपुरुष: पपाच,पपच पेचिव पेचिम

लुट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: पक्ता पक्तारौ पक्तारः
मध्‍यमपुरुष: पक्तासि पक्तास्थः पक्तास्थ
उत्‍तमपुरुष: पक्तास्मि पक्तास्वः पक्तास्मः

लुड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अपाक्षीत् अपाक्ताम् अपाक्षुः
मध्‍यमपुरुष: अपाक्षीः अपाक्तम अपाक्त
उत्‍तमपुरुष: अपाक्षम् अपाक्ष्‍व अपाक्ष्‍म

लृड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अपक्ष्‍यत् अपक्ष्‍यताम् अपक्ष्‍यन्
मध्‍यमपुरुष: अपक्ष्‍यः अपक्ष्‍यतम् अपक्ष्‍यत
उत्‍तमपुरुष: अपक्ष्‍यम् अपक्ष्‍याव अपक्ष्‍याम

इति

टिप्पणियाँ

  1. Sir पक्ष्यामि kaa kyaa अर्थ होता है

    जवाब देंहटाएं
    उत्तर
    1. पक्ष्यामि नहीं वो द्रक्ष्यामि होता है । तात्पर्य- देखूँगा ।

      हटाएं

एक टिप्पणी भेजें