रक्ष् (रक्षा करना) – परस्मैपदी

लट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: रक्षतिरक्षतःरक्षन्ति
मध्‍यमपुरुष: रक्षसिरक्षथःरक्षथ
उत्‍तमपुरुष: रक्षामिरक्षावःरक्षामः

लृट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: रक्षिष्यतिरक्षिष्यतःरक्षिष्यन्ति
मध्‍यमपुरुष: रक्षिष्यसिरक्षिष्यथःरक्षिष्यथ
उत्‍तमपुरुष: रक्षिष्यामिरक्षिष्यावःरक्षिष्यामः

लड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अरक्षत् अरक्षताम् अरक्षन्
मध्‍यमपुरुष: अरक्षः अरक्षतम् अरक्षत
उत्‍तमपुरुष: अरक्षम् अरक्षाव अरक्षाम

लोट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: रक्षतु रक्षताम् रक्षन्तु
मध्‍यमपुरुष: रक्ष रक्षतम् रक्षत
उत्‍तमपुरुष: रक्षाणि रक्षाव रक्षाम

विधिलिड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: रक्षेत् रक्षेताम् रक्षेयुः
मध्‍यमपुरुष: रक्षेः रक्षेतम् रक्षेत
उत्‍तमपुरुष: रक्षेयम् रक्षेव रक्षेम

आशीर्लिड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: रक्ष्यात् रक्ष्यास्ताम् रक्ष्यासुः
मध्‍यमपुरुष: रक्ष्याः रक्ष्यास्तम् रक्ष्यास्त
उत्‍तमपुरुष: रक्ष्यासम् रक्ष्यास्व रक्ष्यास्म

लिट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: ररक्ष ररक्षतुः ररक्षुः
मध्‍यमपुरुष: ररक्षिथ ररक्षथुः ररक्ष
उत्‍तमपुरुष: ररक्ष ररक्षिव ररक्षिम

लुट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: रक्षिता रक्षितारौ रक्षितारः
मध्‍यमपुरुष: रक्षितासि रक्षितास्थः रक्षितास्थ
उत्‍तमपुरुष: रक्षितास्मि रक्षितास्वः रक्षितास्मः

लुड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अरक्षीत् अरक्षिष्टाम् अरक्षिषुः
मध्‍यमपुरुष: अरक्षीः अरक्षिष्टम् अरक्षिष्ट
उत्‍तमपुरुष: अरक्षिषम् अरक्षिष्व अरक्षिष्म

लृड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अरक्षिष्यत् अरक्षिष्यताम् अरक्षिष्यन्
मध्‍यमपुरुष: अरक्षिष्यः अरक्षिष्यतम् अरक्षिष्यत
उत्‍तमपुरुष: अरक्षिष्यम् अरक्षिष्याव अरक्षिष्याम

इति

टिप्पणियाँ

एक टिप्पणी भेजें