श्रि (सहारा लेना) – परस्मैपदी – उभयपदी

लट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: श्रयतिश्रयतःश्रयन्ति
मध्‍यमपुरुष: श्रयसिश्रयथःश्रयथ
उत्‍तमपुरुष: श्रयामिश्रयावःश्रयामः

लृट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: श्रयिष्य श्रयिष्यतः श्रयिष्यन्ति
मध्‍यमपुरुष: श्रयिष्यसि श्रयिष्यथः श्रयिष्यथ
उत्‍तमपुरुष: श्रयिष्यामि श्रयिष्यावः श्रयिष्यामः

लड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अश्रयत् अश्रयताम् अश्रयन्
मध्‍यमपुरुष: अश्रयः अश्रयतम् अश्रयत
उत्‍तमपुरुष: अश्रयम् अश्रयाव अश्रयाम

लोट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: श्रयतु श्रयताम् श्रयन्तु
मध्‍यमपुरुष: श्रय श्रयतम् श्रयत
उत्‍तमपुरुष: श्रयानि श्रयाव श्रयाम

विधिलिड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: श्रयेत् श्रयेताम् श्रयेयुः
मध्‍यमपुरुष: श्रयेः श्रयेतम् श्रयेत
उत्‍तमपुरुष: श्रयेयम् श्रयेव श्रयेम

आशीर्लिड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: श्रीयात् श्रीयास्ताम् श्रीयासुः
मध्‍यमपुरुष: श्रीयाः श्रीयास्तम् श्रीयास्त
उत्‍तमपुरुष: श्रीयासम् श्रीयास्व श्रीयास्म

लिट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: शिश्राय शिश्रियतुः शिश्रियुः
मध्‍यमपुरुष: शिश्रियिथ शिश्रयथुः शिश्रिय
उत्‍तमपुरुष: शिश्राय‚शिश्रय शिश्रियिव शिश्रियिम

लुट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: श्रयिता श्रयितारौ श्रयितारः
मध्‍यमपुरुष: श्रयितासि श्रयितास्थः श्रयितास्थ
उत्‍तमपुरुष: श्रयितास्मि श्रयितास्वः श्रयितास्मः

लुड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अशिश्रियत अशिश्रियताम् अशिश्रियन्
मध्‍यमपुरुष: अशिश्रियः अशिश्रियतम् अशिश्रियत
उत्‍तमपुरुष: अशिश्रियम् अशिश्रियाव अशिश्रियाम

लृड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अश्रयिष्यत् अश्रयिष्यताम् अश्रयिष्यन्
मध्‍यमपुरुष: अश्रयिष्यः अश्रयिष्यतम् अश्रयिष्यत
उत्‍तमपुरुष: अश्रयिष्यम् अश्रयिष्याव अश्रयिष्याम

इति

टिप्पणियाँ