श्रि (सहारा लेना) – आत्मनेपदी – उभयपदी ।

लट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: श्रयतेश्रयेतेश्रयन्ते
मध्‍यमपुरुष: श्रयसेश्रयेथेश्रयध्वे
उत्‍तमपुरुष: श्रयेश्रयावहेश्रयामहे

लृट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: श्रयिष्यते श्रयिष्येते श्रयिष्यन्ते
मध्‍यमपुरुष: श्रयिष्यसे श्रयिष्येथे श्रयिष्यध्वे
उत्‍तमपुरुष: श्रयिष्ये श्रयिष्यावहे श्रयिष्यामहे

लड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अश्रयत अश्रयेताम् अश्रयन्त
मध्‍यमपुरुष: अश्रयेथाः अश्रयेथाम् अश्रयध्वम्
उत्‍तमपुरुष: अश्रये अश्रयावहि अश्रयामहि

लोट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: श्रयताम् श्रयेताम् श्रयन्ताम्
मध्‍यमपुरुष: श्रयस्व श्रयेथाम् श्रयध्वम्
उत्‍तमपुरुष: श्रयै श्रयावहै श्रयमहै

विधिलिड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: श्रयेत श्रयेयाताम् श्रयेरन्
मध्‍यमपुरुष: श्रयेथाः श्रयेयाथाम् श्रयेध्वम्
उत्‍तमपुरुष: श्रयेय श्रयेवहि श्रयेमहि

आशीर्लिड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: श्रयिषीष्ट श्रयिषीयास्ताम् श्रयिषीरन्
मध्‍यमपुरुष: श्रयिषीष्ठाः श्रयिषीयास्थाम् श्रयिषीध्वम्
उत्‍तमपुरुष: श्रयिषीय श्रयिषीवहि श्रयिषीमहि

लिट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: शिश्रिये शिश्रियाते शिश्रियिरे
मध्‍यमपुरुष: शिश्रियिषे शिश्रियाथे शिश्रियिध्वे–ढ्वे
उत्‍तमपुरुष: शिश्रिये शिश्रियिवहे शिश्रियिमहे

लुट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: श्रयिता श्रयितारौ श्रयितारः
मध्‍यमपुरुष: श्रयितासे श्रयितासाथे श्रयिताध्वे
उत्‍तमपुरुष: श्रयिताहे श्रयितास्वहे श्रयितास्महे

लुड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अशिश्रियत अशिश्रियेताम् अशिश्रियन्त
मध्‍यमपुरुष: अशिश्रियथाः अशिश्रियेथाम् अशिश्रियध्वम्
उत्‍तमपुरुष: अशिश्रिये अशिश्रियावहि अशिश्रियामहि

लृड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अश्रयिष्त अश्रयिष्येताम् अश्रयिष्यन्त
मध्‍यमपुरुष: अश्रयिष्यथाः अश्रयिष्येथाम् अश्रयिष्यध्वम्
उत्‍तमपुरुष: अश्रयिष्ये अश्रयिष्यावहि अश्रयिष्यामहि

इति

टिप्पणियाँ