वृध् (बढ़ना) – आत्मनेपदी

लट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: वर्धतेवर्धेतेवर्धन्ते
मध्‍यमपुरुष: वर्धसेवर्धेथेवर्धध्वे
उत्‍तमपुरुष: वर्धेवर्धावहेवर्धामहे

लृट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: वर्धिष्यते वर्धिष्येते वर्धिष्यन्ते
मध्‍यमपुरुष: वर्धिष्यसे वर्धिष्येथे वर्धिष्यध्वे
उत्‍तमपुरुष: वर्धिष्ये वर्धिष्यावहे वर्धिष्यामहे

लड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अवर्धत अवर्धेताम् अवर्धन्त
मध्‍यमपुरुष: अवर्धथाः अवर्धेथाम् अवर्धध्वम्
उत्‍तमपुरुष: अवर्धे अवर्धावहि अवर्धामहि

लोट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: वर्धताम् वर्धेताम् वर्धन्ताम्
मध्‍यमपुरुष: वर्धस्व वर्धेथाम् वर्धध्वम्
उत्‍तमपुरुष: वर्धै वर्धावहै वर्धामहै

विधिलिड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: वर्धेत वर्धेयाताम् वर्धेरन्
मध्‍यमपुरुष: वर्धेथाः वर्धेयाथाम् वर्धेध्वम्
उत्‍तमपुरुष: वर्धेय वर्धेवहि वर्धेमहि

आशीर्लिड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: वर्धिषीष्ट वर्धिषीयास्ताम् वर्धिषीरन्
मध्‍यमपुरुष: वर्धिषीष्ठाः वर्धिषीयास्थाम् वर्धिषीध्वम्
उत्‍तमपुरुष: वर्धिषीय वर्धिषीवहि वर्धिषीमहि

लिट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: ववृधे ववृधाते ववृधिरे
मध्‍यमपुरुष: ववृधिषे ववृधाथे ववृधिध्वे
उत्‍तमपुरुष: ववृधे ववृधिवहे ववृधिमहे

लुट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: वर्धिता वर्धितारौ वर्धितारः
मध्‍यमपुरुष: वर्धितासे वर्धितासाथे वर्धिताध्वे
उत्‍तमपुरुष: वर्धिताहे वर्धितास्वहे वर्धितास्महे

लुड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अवर्धिष्ट अवर्धिषाताम् अवर्धिषत
मध्‍यमपुरुष: अवर्धिष्ठाः अवर्धिषाथाम् अवर्धिढ्वम्
उत्‍तमपुरुष: अवर्धिषि अवर्धिष्वहि अवर्धिष्महि

लृड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अवर्धिष्यत अवर्धिष्येताम् अवर्धिष्यन्त
मध्‍यमपुरुष: अवर्धिष्यथाः अवर्धिष्येथाम् अवर्धिष्यध्वम्
उत्‍तमपुरुष: अवर्धिष्ये अवर्धिष्यावहि अवर्धिष्यामहि

इति

टिप्पणियाँ