वृत् (होना) आत्मनेपदी ।

     वृत् धातोः रूपाणि तु आत्मनेपदौ चलन्ति किन्तु अस्य लृट्‚ लुड्。‚ लृड्。 च लकारेषु परस्मैपदी अपि रूपाणि चलन्ति ।  अतः अत्र अस्य मिश्रितरूपं दीयते ।
लट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: वर्ततेवर्तेतेवर्तन्ते
मध्‍यमपुरुष: वर्तसेवर्तेथेवर्तध्वे
उत्‍तमपुरुष: वर्तेवर्तावहेवर्तामहे

लृट् लकार: (आत्मनेपदी)
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: वर्तिष्यते वर्तिष्येते वर्तिष्यन्ते
मध्‍यमपुरुष: वर्तिष्यसे वर्तिष्येथे वर्तिष्यध्वे
उत्‍तमपुरुष: वर्तिष्ये वर्तिष्यावहे वर्तिष्यामहे

लृट् लकार: (परस्मैपदी)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: वर्त्स्यति वर्त्स्यतः वर्त्स्यन्ति
मध्‍यमपुरुष: वर्त्स्यसि वर्त्स्यथः वर्त्स्यथ
उत्‍तमपुरुष: वर्त्स्यामि वर्त्स्यावः वर्त्स्यामः

लड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अवर्तत अवर्तेताम् अवर्तन्त
मध्‍यमपुरुष: अवर्तथाः अवर्तेथाम् अवर्तध्वम्
उत्‍तमपुरुष: अवर्ते अवर्तावहि अवर्तामहि

लोट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: वर्तताम् वर्तेताम् वर्तन्ताम्
मध्‍यमपुरुष: वर्तस्व वर्तेथाम् वर्तध्वम्
उत्‍तमपुरुष: वर्तै वर्तावहै वर्तामहै

विधिलिड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: वर्तेत वर्तेयाताम् वर्तेरन्
मध्‍यमपुरुष: वर्तेथाः वर्तेयाथाम् वर्तेध्वम्
उत्‍तमपुरुष: वर्तेय वर्तेवहि वर्तेमहि

आशीर्लिड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: वर्तिषीष्ट वर्तिषीयास्ताम् वर्तिषीरन्
मध्‍यमपुरुष: वर्तिषीष्ठाः वर्तिषीयास्थाम् वर्तिषीध्वम्
उत्‍तमपुरुष: वर्तिषीय वर्तिषीवहि वर्तिषीमहि

लिट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: ववृते ववृताते ववृतिरे
मध्‍यमपुरुष: ववृतिषे ववृताथे ववृतिध्वे
उत्‍तमपुरुष: ववृते ववृतिवहे ववृतिमहे

लुट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: वर्तिता वर्तितारौ वर्तितारः
मध्‍यमपुरुष: वर्तितासे वर्तितासाथे वर्तिताध्वे
उत्‍तमपुरुष: वर्तिताहे वर्तितास्वहे वर्तितास्महे

लुड्. लकार: (आत्मनेपदी)
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अवर्तिष्ट अवर्तिषाताम् अवर्तिषत
मध्‍यमपुरुष: अवर्तिष्ठाः अवर्तिषाथाम् अवर्तिढ्वम्
उत्‍तमपुरुष: अवर्तिषि अवर्तिष्वहि अवर्तिष्महि

लुड्. लकार: (परस्मैपदी)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अवृतत् अवृतताम् अवृतन्
मध्‍यमपुरुष: अवृतः अवृततम् अवृतत
उत्‍तमपुरुष: अवृतम् अवृताव अवृताम

लृड्. लकार: (आत्मनेपदी)
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अवर्तिष्यत अवर्तिष्येताम् अवर्तिष्यन्त
मध्‍यमपुरुष: अवर्तिष्यथाः अवर्तिष्येथाम् अवर्तिष्यध्वम्
उत्‍तमपुरुष: अवर्तिष्ये अवर्तिष्यावहि अवर्तिष्यामहि

लृड्. लकार: (परस्मैपदी)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अवर्त्स्यत् अवर्त्स्यताम् अवर्त्स्यन्
मध्‍यमपुरुष: अवर्त्स्यः अवर्त्स्यतम् अवर्त्स्यत
उत्‍तमपुरुष: अवर्त्स्यम् अवर्त्स्याव अवर्त्स्याम

इति

टिप्पणियाँ

एक टिप्पणी भेजें