महोदेवो मर्त्याम् आविवेश ।।

चत्वारि श्रृंगा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य ।
त्रिधा बद्धो वृषभो रोरवीति महोदेवा मर्त्याम् आविवेश ।।

चत्वारि श्रृंगा – नाम‚ आख्यात‚ उपसर्ग‚ निपात
त्रयः पादाः – भूतकाल‚ वर्तमानकाल‚ भविष्यकाल
द्वे शीर्षे – सुप् (सु‚ औ‚ जस् आदि)‚ तिड्。(तिप्‚ तस्‚ झि आदि)
सप्तहस्ताः – प्रथमा‚ दि्वतीया‚ तृतीया‚ चतुर्थी‚ पंचमी‚ षष्ठी‚ सप्तमी
त्रिधा बद्धः – उरस्‚ कण्ठः‚ शिरस्

इति

टिप्पणियाँ