उत त्वः पश्यन् ।

उत त्वः पश्यन्नददर्शवाचमुतत्वः श्रृण्वन्नश्रृणोत्येनाम् ।
उतो त्वस्मै तन्वं विसस्रे जायेव पत्य उशती सुवासा ।। ऋग्वेद 

वाग्देवी यं नेच्छति सः तां पश्यन्नपि न पश्यति‚ श्रृण्वन्नपि न श्रृणोति च किन्तु यस्योपरि तस्याः कृपा भवति तस्य पुरतः सा स्वरूपं तद्वदेव प्रकटयति यथा अलंकारैरपि सज्जिता पत्नी पत्युः सम्मुखं स्वरूपमुद्घाटयति ।

टिप्पणियाँ