उत त्वः पश्यन्नददर्शवाचमुतत्वः श्रृण्वन्नश्रृणोत्येनाम् ।
उतो त्वस्मै तन्वं विसस्रे जायेव पत्य उशती सुवासा ।। ऋग्वेद
वाग्देवी यं नेच्छति सः तां पश्यन्नपि न पश्यति‚ श्रृण्वन्नपि न श्रृणोति च किन्तु यस्योपरि तस्याः कृपा भवति तस्य पुरतः सा स्वरूपं तद्वदेव प्रकटयति यथा अलंकारैरपि सज्जिता पत्नी पत्युः सम्मुखं स्वरूपमुद्घाटयति ।
![](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEi_0oQr9vB5gIfMGP9B52tvn37ObAgiTIlv3tp3pHMk4B9jgGeAzTIs1v_EqvtiXn1De__SxAd9gb0g3_27mUz0yBcIo3h-8M5s0o09NK9qtI0vm_FCxgaaTmiTWUJZbRXrOqsY9-XI1Mo/s1600/sanskritjagat.png)
0 टिप्पणियाँ