मुखपृष्ठलघुप्रश्नाः तथापि पठ् व्याकरणम् ।। SANSKRITJAGAT फ़रवरी 17, 2014 1 टिप्पणियां Facebook Twitter यद्यपि बहुनाधीषे तथापि पठ पुत्र व्याकरणम् । स्वजनः श्वजनः मा भूत् सकलः शकलः सकृत्छकृत् ।। स्वजन – सम्बन्धी श्वजन – कुत्ता सकल – सम्पूर्ण शकल – खण्ड सकृत् – एक बार शकृत् – विष्ठा इति Tags लघुप्रश्नाः Facebook Twitter
व्याकरणस्य प्रयोजनम अतीव समीचिनम्।
जवाब देंहटाएंटिप्पणी पोस्ट करें