तथापि पठ् व्याकरणम् ।।

यद्यपि बहुनाधीषे तथापि पठ पुत्र व्याकरणम् ।
स्वजनः श्वजनः मा भूत् सकलः शकलः सकृत्छकृत् ।।

स्वजन – सम्बन्धी
श्वजन – कुत्ता

सकल – सम्पूर्ण
शकल – खण्ड

सकृत् – एक बार
शकृत् – विष्ठा

इति

टिप्पणियाँ

एक टिप्पणी भेजें