आभ्‍यन्‍तरप्रयत्‍नबोधकचक्र: ।


स्‍पृष्‍ट ईषत्‍स्‍पृष्‍ट ईषद्विवृत विवृत संवृत
कवर्ग: = क,ख,ग,घ,ड.
चवर्ग: = च,छ,ज,झ,ञ्
टवर्ग: = ट,ठ,ड,ढ,ण
तवर्ग: = त,थ,द,ध,न
पवर्ग: = प,फ,ब,भ,म
य्,
र्,
ल्,
व्
श्,
ष्,
स्,
ह्
अ, इ, उ, ऋ, लृ, ए, ओ, ऐ, औ प्रयोग
दशायां हृस्‍व अकार:
'अ'


इति

टिप्पणियाँ