मुखपृष्ठलौकिकसंधिः वृद्धि सन्धि: - उदाहरणम् ।। SANSKRITJAGAT मई 25, 2014 2 टिप्पणियां Facebook Twitter वृद्धि सन्धौ अ, आ वा अनन्तरं यदि ए, ऐ, ओ, औ वा आगच्छेयु: चेत् ए, ऐ स्थाने ऐ, ओ, औ वा स्थाने औ इति भवति ।। यथा - अ + ए = ऐ - अद्य + एव = अद्यैव आ + ए = ऐ - तथा + एव = तथैव अ + ऐ = ऐ - देव + ऐश्वर्यम् = देवैश्वर्यम् आ + ऐ = ऐ - विद्या + ऐश्वर्यम् = विद्यैश्वर्यम् अ + ओ = औ - तण्डुल + ओदनम् = तण्डुलौदनम् आ + औ = औ - महा + औषधि: = महौषधि: इति Tags लौकिकसंधिः स्वरसन्धि: Facebook Twitter
Sanskrit grammar pertya
जवाब देंहटाएंthe examples are very few so kindly add maximum 25 sandhi examples
जवाब देंहटाएंटिप्पणी पोस्ट करें