वृद्धि सन्धि: - उदाहरणम् ।।

वृद्धि सन्‍धौ अ, आ वा अनन्‍तरं यदि ए, ऐ, ओ, औ वा आगच्‍छेयु: चेत् ए, ऐ स्‍थाने ऐ, ओ, औ वा स्‍थाने औ इति भवति ।।

यथा -

अ + ए = ऐ - अद्य + एव = अद्यैव
आ + ए = ऐ - तथा + एव = तथैव
अ + ऐ = ऐ - देव + ऐश्‍वर्यम् = देवैश्‍वर्यम्
आ + ऐ = ऐ - विद्या + ऐश्‍वर्यम् = विद्यैश्‍वर्यम् 
अ + ओ = औ - तण्‍डुल + ओदनम् = तण्‍डुलौदनम्
आ + औ = औ - महा + औषधि: = महौषधि:



इति

टिप्पणियाँ

एक टिप्पणी भेजें