यणसन्धि: ।।

इकोयणचि ।६।१।७७। 

१-यदि हृस्‍व,दीर्घ वा 'इ','ई' स्‍वरयो: अनन्‍तरं हृस्‍व, दीर्घ वा एव 'इ','ई' स्‍वर: आगच्‍छेत् चेत् उभयो: स्‍थाने 'य्' भवति । 
२-यदि हृस्‍व,दीर्घ वा 'उ','ऊ' स्‍वरयो: अनन्‍तरं हृस्‍व, दीर्घ वा एव 'उ','ऊ' स्‍वर: आगच्‍छेत् चेत् उभयो: स्‍थाने 'व्' भवति ।
३-यदि हृस्‍व,दीर्घ वा 'ऋ','ऋृ' स्‍वरयो: अनन्‍तरं हृस्‍व, दीर्घ वा एव 'ऋ','ऋृ' स्‍वर: आगच्‍छेत् चेत् उभयो: स्‍थाने 'र्' भवति ।
४-यदि हृस्‍व,दीर्घ वा 'लृ','लृृ' स्‍वरयो: अनन्‍तरं हृस्‍व, दीर्घ वा एव 'लृ','लृृ' स्‍वर: आगच्‍छेत् चेत् उभयो: स्‍थाने 'ल्' भवति ।

१-यदि + अपि = यद्यपि 
२-नदी + उदकम् = नद्युदकम् 
३-इति + आह = इत्‍याह 
४-प्रति + एकम् = प्रत्‍येकम् 
५-प्रति + उपकार: = प्रत्‍युपकार: 
६-मातृ + अनुमति: = मात्रनुमति: 
७-अनु + अय: = अन्‍वय: 
८-गुरु + आदेश: = गुर्वादेश: 
९-शिशु + ऐक्‍यम् = शिष्‍वैक्‍यम् 
१०-वधू + आदेश: = वध्‍वादेश: 
११-पितृ + उपदेश: = पित्रुपदेश: 
१२-लृ + आकृति: = लाकृति: 




इति

टिप्पणियाँ