इकोयणचि ।६।१।७७।
१-यदि हृस्व,दीर्घ वा 'इ','ई' स्वरयो: अनन्तरं हृस्व, दीर्घ वा एव 'इ','ई' स्वर: आगच्छेत् चेत् उभयो: स्थाने 'य्' भवति ।
२-यदि हृस्व,दीर्घ वा 'उ','ऊ' स्वरयो: अनन्तरं हृस्व, दीर्घ वा एव 'उ','ऊ' स्वर: आगच्छेत् चेत् उभयो: स्थाने 'व्' भवति ।
३-यदि हृस्व,दीर्घ वा 'ऋ','ऋृ' स्वरयो: अनन्तरं हृस्व, दीर्घ वा एव 'ऋ','ऋृ' स्वर: आगच्छेत् चेत् उभयो: स्थाने 'र्' भवति ।
४-यदि हृस्व,दीर्घ वा 'लृ','लृृ' स्वरयो: अनन्तरं हृस्व, दीर्घ वा एव 'लृ','लृृ' स्वर: आगच्छेत् चेत् उभयो: स्थाने 'ल्' भवति ।
१-यदि + अपि = यद्यपि
२-नदी + उदकम् = नद्युदकम्
३-इति + आह = इत्याह
४-प्रति + एकम् = प्रत्येकम्
५-प्रति + उपकार: = प्रत्युपकार:
६-मातृ + अनुमति: = मात्रनुमति:
७-अनु + अय: = अन्वय:
८-गुरु + आदेश: = गुर्वादेश:
९-शिशु + ऐक्यम् = शिष्वैक्यम्
१०-वधू + आदेश: = वध्वादेश:
११-पितृ + उपदेश: = पित्रुपदेश:
१२-लृ + आकृति: = लाकृति:
इति
१-यदि हृस्व,दीर्घ वा 'इ','ई' स्वरयो: अनन्तरं हृस्व, दीर्घ वा एव 'इ','ई' स्वर: आगच्छेत् चेत् उभयो: स्थाने 'य्' भवति ।
२-यदि हृस्व,दीर्घ वा 'उ','ऊ' स्वरयो: अनन्तरं हृस्व, दीर्घ वा एव 'उ','ऊ' स्वर: आगच्छेत् चेत् उभयो: स्थाने 'व्' भवति ।
३-यदि हृस्व,दीर्घ वा 'ऋ','ऋृ' स्वरयो: अनन्तरं हृस्व, दीर्घ वा एव 'ऋ','ऋृ' स्वर: आगच्छेत् चेत् उभयो: स्थाने 'र्' भवति ।
४-यदि हृस्व,दीर्घ वा 'लृ','लृृ' स्वरयो: अनन्तरं हृस्व, दीर्घ वा एव 'लृ','लृृ' स्वर: आगच्छेत् चेत् उभयो: स्थाने 'ल्' भवति ।
१-यदि + अपि = यद्यपि
२-नदी + उदकम् = नद्युदकम्
३-इति + आह = इत्याह
४-प्रति + एकम् = प्रत्येकम्
५-प्रति + उपकार: = प्रत्युपकार:
६-मातृ + अनुमति: = मात्रनुमति:
७-अनु + अय: = अन्वय:
८-गुरु + आदेश: = गुर्वादेश:
९-शिशु + ऐक्यम् = शिष्वैक्यम्
१०-वधू + आदेश: = वध्वादेश:
११-पितृ + उपदेश: = पित्रुपदेश:
१२-लृ + आकृति: = लाकृति:
इति
0 टिप्पणियाँ