पदार्था: कति - तर्कसंग्रह ।

पदार्था: कति ? कानि च तेषां नामानि ?

सप्‍त पदार्था: सन्ति तर्कसंग्रहानुसारेण -
क्रमश:

१-द्रव्‍य
२-गुण
३-कर्म
४-सामान्‍य
५-विशेष
६-समवाय
७-अभाव

एते सप्‍तपदार्था: सन्ति वैशेषिकसिद्धान्‍तानुसारं । न्‍याये तु एतेषां संख्‍या षोडश अस्ति (प्रमाण, प्रमेय, संशय, प्रयोजन, दृष्‍टान्‍त, सिद्धान्‍त, अवयव, तर्क, निर्णय, वाद, जल्‍प, वितण्‍डा, हेत्‍वाभास, छल, जाति, निग्रहस्‍थान)

इति

टिप्पणियाँ