द्रव्‍याणि कति

द्रव्‍याणि कति ?
कानि च तेषां नामानि ?

तत्र द्रव्‍याणि पृथिव्‍यप्‍तेजोवाय्वाकाशकालदिगात्‍ममनांसि नवैव ।

(द्रव्‍यादि) सप्‍त पदार्थेषु नव द्रव्‍याण्‍िा सन्ति -
१- पृथिवी
२- जल
३- तेज
४- वायु:
५- आकाश:
६- कालं
७- दिक्
८- आत्‍मा
९- मन



क्षित्‍यप्‍तेजोमरुद्व्‍योमकालदिग्‍देहिनो मन: ।।क‍ारिकावली - विश्‍वनाथ पंचानन भट्टाचार्य: ।।



इति

टिप्पणियाँ