अवित्कथन: क्षमावानतिगम्भीरो महासत्व: ।
स्थेयान्निगूढमानो धीरोदात्तो दृढव्रत: कथित: ।।
।।साहित्यदर्पण-3/32।।
य: नायक: आत्मप्रशंसा न करोति, क्षमायुक्त:, गम्भीर:, महासत्व:, हर्ष-शोकादिपरिस्थिषु अविचल:, स्थिरप्रकृतिमान्, धृढव्रती, विनयावच्छिन्नेन गर्वेण गर्वित: च भवति स: नायक: धीरोदात्त इति भवति । अर्थात् सर्वे उत्तमगुणा: धीरोदात्तनायके विराजन्ते ।।
उदाहरणम् - अभिज्ञानशाकुन्तले दुश्यन्त:, उत्तररामचरिते श्रीराम ।
इति
![](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEi_0oQr9vB5gIfMGP9B52tvn37ObAgiTIlv3tp3pHMk4B9jgGeAzTIs1v_EqvtiXn1De__SxAd9gb0g3_27mUz0yBcIo3h-8M5s0o09NK9qtI0vm_FCxgaaTmiTWUJZbRXrOqsY9-XI1Mo/s1600/sanskritjagat.png)
3 टिप्पणियाँ
Dheerodhatta nayak kon he
जवाब देंहटाएंसभी उत्तम गुणों से युक्त नायक धीरोदात्त कहा जाता है । दुष्यन्त या श्री राम इसके उदाहरण हैं ।
हटाएंDheerodhatta nayak kon he
जवाब देंहटाएं