धीरोद्धत-नायक: ।।

मायापर: प्रचण्‍डश्‍चपलो*हंकारदर्पभूयिष्‍ठ: ।
आत्‍मश्‍लाघानिरतो धीरैर्धीरोद्धत: कथित: ।।
।।साहित्‍यदर्पण - 3/33।।

   मायावी, प्रचण्‍ड, घमण्‍डयुक्‍त:, चपल:, शूर:, स्‍वमुखात् स्‍वप्रशंसायां रत: नायक: धीरोद्धत इति उच्‍यते ।

उदाहरणम् - वेणीसंहारे भीम: ।

इति

टिप्पणियाँ