Ticker

6/recent/ticker-posts

नायक: ।।

त्‍यागी कृती कुलीन: सुश्रीको रूपयौवनोत्‍साही । 
दक्षो*नुरक्‍त-लोकस्‍तेजो-वैदग्‍ध्‍य-शीलवान्‍नेता ।। 
।।साहित्‍यदर्पण-3/30।।

नाटके दाता, कृतज्ञ:, पण्डित:, कुलीन:, लक्ष्‍मीवान्, जनानां प्रेमपात्रम्, रूपयौवनोत्‍साहेन युक्‍त:, तेजस्‍वी, चतुर:, सुशील: पुरुष: नायक: भवति । तस्‍य धीरोदात्‍त:, धीरोद्धत:, धीरललित:, धीरप्रशान्‍तश्‍च भेदचतुष्‍टय: भवति । अस्‍य 48 उपभेदा: अपि भवन्ति ।

इति

एक टिप्पणी भेजें

0 टिप्पणियाँ