काञ्चुकीय (कञ्चुकी) ।।

अन्‍त:पुरचरो वृद्धो विप्रो गुणगणान्वित: । 
सर्वकार्यार्थकुशल: कञ्चुकीत्‍याभिधीयते ।।
अथवा 
ये नित्‍यं सत्‍यसम्‍पन्‍ना: कामदोषविवर्जिता: 
ज्ञानविज्ञानकुशला: काञ्चुकीयास्‍तु ते मता: ।।
।।मातृगुप्‍ताचार्य।।

अन्‍त:पुरस्‍य (रनिवास) रक्षार्थं नियुक्‍त: वृद्ध: (प्रायेण ब्राह्मण:) सत्‍यवादी, काम-दोषादिशून्‍य:, व्‍यवहारकुशल:, विवेकशीलश्‍च पुरुषः 'काञ्चुकीय' इति कथ्‍यते । अयं प्रायेण कञ्चुकं (कुरता) धारयति अतएव अस्य नाम काञ्चुकी इति भवति ।।



इति

टिप्पणियाँ