अन्त:पुरचरो वृद्धो विप्रो गुणगणान्वित: ।
सर्वकार्यार्थकुशल: कञ्चुकीत्याभिधीयते ।।
अथवा
ये नित्यं सत्यसम्पन्ना: कामदोषविवर्जिता:
ज्ञानविज्ञानकुशला: काञ्चुकीयास्तु ते मता: ।।
।।मातृगुप्ताचार्य।।
अन्त:पुरस्य (रनिवास) रक्षार्थं नियुक्त: वृद्ध: (प्रायेण ब्राह्मण:) सत्यवादी, काम-दोषादिशून्य:, व्यवहारकुशल:, विवेकशीलश्च पुरुषः 'काञ्चुकीय' इति कथ्यते । अयं प्रायेण कञ्चुकं (कुरता) धारयति अतएव अस्य नाम काञ्चुकी इति भवति ।।
इति
![](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEi_0oQr9vB5gIfMGP9B52tvn37ObAgiTIlv3tp3pHMk4B9jgGeAzTIs1v_EqvtiXn1De__SxAd9gb0g3_27mUz0yBcIo3h-8M5s0o09NK9qtI0vm_FCxgaaTmiTWUJZbRXrOqsY9-XI1Mo/s1600/sanskritjagat.png)
0 टिप्पणियाँ