Ticker

6/recent/ticker-posts

शकार: ।।

मदमूर्खताभिमानी दुष्‍कुलतैश्‍वर्यसंयुक्‍त: । 
सो*यमनुढाभ्राता राज्ञ: श्‍याल: शकार इत्‍युक्‍त: ।। 
।।साहित्‍यदर्पण 3/44।। 

सम्‍पत्तिशालीराज्ञ: अविवाहितापत्‍न्‍यु: मदान्‍ध:, मूर्ख:, अभिमानी, नीचकुलोत्‍पन्‍न: भ्राता (राजश्‍यालक:) 'शकार' कथ्‍यते । अस्‍य गणना अपि राज्ञ: सहायकेषु भवति ।

इति

एक टिप्पणी भेजें

0 टिप्पणियाँ