मदमूर्खताभिमानी दुष्कुलतैश्वर्यसंयुक्त: ।
सो*यमनुढाभ्राता राज्ञ: श्याल: शकार इत्युक्त: ।।
।।साहित्यदर्पण 3/44।।
सम्पत्तिशालीराज्ञ: अविवाहितापत्न्यु: मदान्ध:, मूर्ख:, अभिमानी, नीचकुलोत्पन्न: भ्राता (राजश्यालक:) 'शकार' कथ्यते । अस्य गणना अपि राज्ञ: सहायकेषु भवति ।
इति
0 टिप्पणियाँ