नान्‍दी ।।

आशीर्वचनसंयुक्‍ता स्‍तुतिर्यस्‍मात्‍प्रयुज्‍यते ।
देवद्विजनृपादीनां तस्‍मान्‍नान्‍दीति संज्ञिता ।।
मांगल्‍यशंखचन्‍द्राब्‍ज-कोक-कैरव-शंसिनी ।
पदैर्युक्‍ता द्वादशभिरष्‍टाभिर्वा पदैरुत ।।
।।साहित्‍यदर्पण-6/24-25।।

   नान्‍दी इत्‍यनेन अभिप्राय: मंगलाचरणस्‍य तया प्रक्रियया अस्ति यस्यान्‍तर्गतं देवता, ब्राह्मणराजादिकानां आशीर्वादात्‍मकस्‍तुतिं क्रियते । जना: अनेनानन्‍दं प्राप्‍नुवन्ति अतएव 'नान्‍दी' इति कथ्‍यते । अस्मिन् मांगलिकवस्‍तु:, शंख, चन्‍द्र, चक्रवाक, कुमुदादयस्‍य वर्णनं भवति । अस्मिन् द्वादश उत अष्‍ट पदा1नि भवेयु: ।।

1- पद - सुप्तिड्.न्‍तं पदम्

इति

टिप्पणियाँ

एक टिप्पणी भेजें