नायक भेदनिरूपणम् ।।

  • नायक: - 
    • धीरोदात्‍त 
      • दक्षिण 
      • धृष्‍ट 
      • अनुकूल 
      • शठ 
    • धीरोद्धत 
      • दक्षिण 
      • धृष्‍ट 
      • अनुकूल 
      • शठ
    • धीरललित 
      • दक्षिण 
      • धृष्‍ट 
      • अनुकूल 
      • शठ
    • धीरप्रशान्‍त 
      • दक्षिण 
      • धृष्‍ट 
      • अनुकूल 
      • शठ
टिप्‍पणम् - उपर्युक्‍तानां षोडशनायकेषु प्रत्‍येकस्‍य उत्‍तम, मध्‍यम, अधमेति त्रय: अन्‍य: वर्गीकरणश्‍च । एवं विधा आहत्‍य सम्‍पूर्ण संख्‍या 16*3= 48 सम्‍पूर्णं 48 प्रकार इति भवति नायकानाम् ।

इति

टिप्पणियाँ