संस्‍कृतसम्‍भाषणप्रशिक्षण सूचना ।।

    मित्राणि
    संस्‍कृतजगति सम्‍प्रति नूतनं प्रशिक्षणमारभ्‍यते । इदं प्रशिक्षणं नूतनप्रक्रियया परिचाल्‍यते येन भवन्‍त: सरलतया, सम्‍यकतया च संस्‍कृतस्‍य लेखनं, वाचनं च अवगन्‍तुं शक्‍नुयु: । अस्मिन् प्रशिक्षणे ये जना: संस्‍कृतस्‍य किमपि न जानन्ति तेषामपि ध्‍यानं दास्‍यते । अतएव इदं प्रशिक्षणं मन्‍ये लघुबालप्रशिक्षणवत् भविष्‍यति ।
    ये जना: संस्‍कृतभाषायां सिद्धा: सन्ति ते अपि अत्र योगदानं दातुं शक्‍नुवन्ति । ते स्‍वलेखान् publish@sanskritjagat.com ईसंकेते प्रेषयन्‍तु । लेखस्‍य विषयनिरीक्षणं कृत्‍वा प्रकाशिष्‍यते ।

अस्‍या: प्रशिक्षणकक्ष्‍याया: विशेषता निम्‍नोक्‍ता वर्तते । --
  1. प्रशिक्षणं नूतनरीत्‍या प्रदास्‍यते येन न्‍यूनसमये एव अधिकं ज्ञानं भवेत् । 
  2. प्र‍शिक्षणं क्रमश: प्रकाशिष्‍यते येन ज्ञानस्‍य क्रमभंग: न भवेत् । 
  3. सरलउदाहरणानि अपि दीयन्‍ते । 
  4. गृहकार्यमपि दास्‍यते येन भवतां ज्ञानस्‍य पुष्टिप्रमाणं मिलेत् । 
  5. एकस्‍य एकस्‍य विषयस्‍य उपस्‍थापनं भविष्‍यति । 
  6. प्रशिक्षणं बालस्‍तरस्‍य भविष्‍यति येन भाव्‍यम् यदि कोपि संस्‍कृते किमपि न जानाति सोपि संस्‍कृतं वक्‍तुं लेखितुं च शक्‍येत् । 
  7. भवतां टिप्‍पणं, त्रुटिदर्शनं, परिष्‍कार:, सहयोग: च स्‍वागतार्ह: । 

चेत् अद्य एव संस्‍कृतजगतपृष्‍ठस्‍य पुस्‍तकसंकेतं (Bookmark) कुर्व‍न्‍तु । सद्य: एव प्रशिक्षणकक्ष्‍याया: शुभारम्‍भ: भविष्‍यति ।

मकरसंक्रान्‍ते शुभकामनया सह एव

भवदीय:
डॉ विवेकानन्‍द पाण्‍डेय:

इति

टिप्पणियाँ