अश्राव्यं खलु यद् वस्तु तदिह स्वगतं मतम् ।।
।।दशरूपकम् ।।
कदाचित् रंगमञ्चस्य पात्रं अन्य पात्राणां अश्राव्यं (न सुनने योग्य) आत्मन: मनस: (अपने मन की) गुप्तवार्ता: दर्शकान् प्रति प्रस्तोतुं अन्यपात्रेभ्य: भिन्नां दिशि मुखं कृत्वा एवं क्रियते यत् मन्ये रंगमंचस्थानि पात्राणि नैव श्रूयन्ते । किन्तु दर्शका: तस्य अभिप्रायम् अवगच्छन्ति । एवं विधा स्वगत तु पात्रस्य मानसिकभावानां व्यक्तिगतप्रकाशनम् इति भवति ।
इति
0 टिप्पणियाँ