परकीया नायिका ।।

परकीया द्विविधा प्रोक्ता परोढा कन्यका तथा । 
 यात्रादिनिरता*न्‍योढा कुलटा गलितत्रपा ।।
कन्‍या त्‍वजातोपयमा सलज्‍जा नवयौवना ।। 
।।साहित्‍यदर्पण 3/66-67।।

परकीया नायिका: द्विधा भवन्ति -
  1. अन्‍यविवाहिता (अन्‍योढा)
  2. अविवाहिता (कन्‍या)

या‍त्रादिकं, मेलापकं, क्रीडादिकस्‍य वा इच्छिता या सा निर्लज्जा, कुलटा नायिका एव अन्‍योढा इति कथ्‍यते ।
अविवाहिता, सलज्‍जा, नवयौवना नायिका एव कन्‍या इत्‍युच्‍यते ।
पितरं भ्रातरं वा वशीभूता: सन्‍त: एता: परकीया कथ्‍यन्‍ते ।

उदाहरणम् - मालतीमाधवस्‍य नायिका मालती ।।


इति

टिप्पणियाँ